SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ७७ ऽङ्कः ] मोहराजपराजयम् । सर्वाः-( श्रुत्वा ) (१) किमिदं ? ति । वनराजी-(२) संहीओ ! एदे धीवराण सलिलोपकंठठिदाण मीणग्गहणसंरंभसंलावा । कृपासुन्दरी--(सदुःखं) (३) दुक्खैविणोदणत्थमागदाए बहुदुक्खंप्पादणं । ता वरं नियघरि य्येवं गमिस्सं । ( इति गन्तुमारभते।) सर्वाः-(अञ्चले धृत्वा) (४) सहि ! चिट्ट दाव । कृपासुन्दरी-(५) एसा ठिद म्हि । नगरश्रीः-(६) सहि ! तुह पणपूरणत्थं वसणविणिवारणं करिस्सदि देवु त्ति सुणीयदि । कृपासुन्दरी-(७) तदो किं भविस्सदि ? । नगरश्रीः-(८) तुह वणराई पियदरा भविस्सदि । (नेपथ्ये) (९) अरे ! घरेध ऐदं ति । इमिणा खु पडिवक्खसंबंधिणा भोदव्वं । सर्वाः-(१०) सहि वणराईए ! किमिदं ?। (१) किमिदम् ? इति । (२) सख्यः ! एते धीवराणां सलिलोपकण्ठस्थितानां मीनग्रहणसंरम्भसंलापाः । (३) दुःखविनोदनार्थमागताया बहुदुःखोत्पादनम् । तद्वरं निजगृहे एव गमिष्यामि । (४) सखि ! तिष्ठ तावत् । (५) एषा स्थितास्मि । (६) सखि ! तव पणपूरणार्थ व्यसनविनिवारणं करिष्यति देव इति श्रूयते । (७) ततः किं भविष्यति । (८) तव वनराजी प्रियतरा भविष्यति । (९) अरे ! धरत एतमिति । अनेन खलु प्रतिपक्षसंबन्धिना भवितव्यम् । (१०) सखि वनराजिके ! किमिदम् ? । १ B & C सहिओ. २ B & C दुख ३ B & C दुक्खप्पा ४ B & C जेव. ५ B&C पदं । ई ६ B&C राइ कि "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy