SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ मन्त्रियशःपालविरचितं [ चतुर्थो( नेपथ्ये) (१) रे रे ! रएह वागुरे । पाडेह पासए। जालेह जलणे । सनेह पहरणे। मारेह ससए । बंधेह हरिणे । घाएह वराहे । विससेह महिसे । वावाएह विहंगमे । सर्वाः-(मत्रासं.) (२) अचाहिदं अञ्चाहिदं किमिदं ? ति। वनराजी-(३) सहीओ ! मा उत्तसध । कस्सवि खत्तियकुमारस्स पारडिपारंभसम्मद्दो एस । कृपासुन्दरी--(४) सहीओ ! इमिणा कोलाहलेण न सकेमि ठाकुं। (इत्युत्थाय गमनं नाटयति ।) (सर्वा अनुव्रजन्ति ।) ( नेपथ्ये गीतध्वनिः ।) सर्वाः—(कर्ण दत्त्वा ) (६) अदिकरुणमधुरो एस कुदो गीदझुणि ? ति । वनराजी-(६) सहीओ ! एस पारडियाणं गोरिगेयसहो । कृपासुन्दरी-(७) इमिणा गीदेणवि समुप्पजदि मे सीसवेदणा । ता अन्नदो गमिस्सं । (किंचित्परिक्रम्य पुरो विलोक्य च ) कधमेस को वि जलासओ ? । ता इमस्स परिसरेण सीदलेण भोदव्वं । (नेपथ्ये ) (८) अरे ! खिवेह जाले । पवत्तेह गले (?) । गहेह मीणे । (१) रे रे ! रचयत वागुराः । पातयत पाशान् । ज्वालयत ज्वलनानि । सज्जयत प्रहरणानि । मारयत शशकान् । बन्धयत हरिणान् । घातयत वराहान् । विशसयत महिषान् । व्यापादयत विहङ्गमान् । (२) अत्याहितमत्याहितं किमिदम् ? इति । (३) सख्यः ! मा उत्रस्यत । कस्यापि क्षत्रियकुमारस्य पापचिप्रारम्भसम्मद एपः । . (४) सख्यः ! अनेन कोलाहलेन न शक्नोमि स्थातुम् । (५) अतिकरुणमधुर एष कुतो गीतध्वनिः ? इति । (६) सख्यः ! एष पापर्द्धिकाणां गौरीगेयशब्दः । (७) अनेन गीतेनापि समुत्पद्यते मे शीर्षवेदना । ततोऽन्यतो गमिष्यामि । कथमेष कोऽपि जलाशयः ? । सदस्य परिसरेण शीतलेन भवितव्यम् । (८) अरे ! क्षिपयत जालान् । प्रवर्तयत गलान् (?)। ग्राहयत मीनान् । १B&C गोयरि "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy