SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ मोहराजपराजयम् । वनराजी -- (१) सहि ! समस्ससिहि समस्ससिहि अणुकूलं दिव्वं सव्वं संपाडइस्सदि । ऽङ्कः ] सोमता - (२) भट्टिणि ! मा उत्तम्म । नगर श्रीःदेशश्री: - ( ४ ) अध किं ? | वनराजी -- (५) कथं अज्ज देससि रिसणाहा पत्ता पियसही नयरसिरी? | कृपासुन्दरी —— (६) सहि सोमदे ! संठवसु ममं । (इत्यात्मानं संवृणोति । ) नगरश्रीः - ( ७ ) भगिणिके ! एहि उवसप्पम्ह | ( उपसृत्य ) सहि किवासुंदरि ! बाढमायासिदा सि संतावेण । कृपासुन्दरी (आकारसंवरं कृत्वा ) ( ८ ) इत्थ उपविसदु पियसहीजुयलं । ( उभे उपविशतः । ) - ( ३ ) भगिणिके ! सुदो संलावो एदाणं । -- नगर श्रीः- - ( ९ ) सहि किवासुंदरि ! एसा मह जिट्ठे भगिणिका तुमए सह सहित्तणं गिहिदुमिच्छदि । कृपासुन्दरी - (१०) सहि नगरसिरि ! पडिवन्नं ज्जेव एदं मए । देशश्री: - ( ११ ) सहि ! इमिणा कयत्थ म्हि । ( १ ) सखि ! समाश्वसीहि समाश्वसीहि अनुकूलं दैवं सर्वे संपादयिष्यति । ( २ ) भट्टिनि ! मा उत्तास्य । (३) भगिनिके ! श्रुत: संलाप एतयोः । ( ४ ) अथ किम् ? । (५) कथमद्य देशश्रीसनाथा प्राप्ता प्रियसखी नगर श्रीः ? | ( ६ ) सखि सोमते ! संस्थापय माम् । ७५ (७) भगिनिके ! एह्युपसर्पावः । सखि कृपासुन्दरि ! बाढमायासितासि संतापेन । (८) अत्रोपविशतु प्रियसखियुगलम् । (९) सखि कृपासुन्दरि ! एषा मम ज्येष्ठभगिनिका त्वया सह सखित्वं ग्रहीतुमिच्छति । (१०) सखि ! नगरश्रि ! प्रतिपन्नमेवैतन्मया । (११) सखि ! अनेन कृतार्थास्मि । १ B & C जेह° "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy