SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ मन्त्रियशः पालविरचितं [ चतुर्थी देशश्री: - ( १ ) वच्छे ! अज्ज पुण कीस तुमं विसेसभूसिद् व्व दीससि ? | ७४ नगर श्रीः – (२) अज्जे ! अज महसवो जादो । देशश्री:- ३ ) केरिसो ? | नगर श्रीः -- ( ४ ) अज्ज राएसिणो सत्तुंजयरेवयपमुहमहातित्थजत्तं कडुय पडिनियत्तस्स पवेसमंगलं संवृत्तं ति । ( नेपथ्ये ) (५) हला वणराईए ! अदिसीदले वि तुह भवणे न लहेमि रदिं । हला सोमदे ! एस संतावो इमेहिं कुसुमकिसलयपमुहोवयारेहिं न उवसमदि । देशश्री:- ( ६ ) वच्छे ! किमिदं ? | ( नगर श्री: कर्णे एवमेव । ) देशश्री:- ( ७ ) हुं नादं । वच्छे ! दंसेहि तं किवासुंदरि । नगर श्रीः -- ( ८ ) इदो इदो एदु अज्जा । ( किञ्चित्परिक्रम्य । ) इमस्सि पसे वदि किवासुंदरी । ( ततः प्रविशति कृपासुन्दरी वनराजी सोमता च । ) कृपासुन्दरी - (संतापमभिनीय ) ( ९ ) सहि वणराइए ! इहं पि नत्थ निव्वुदी ता का गदी ? | ( १ ) वत्से ! अद्य पुनः कस्मात्त्वं विशेषभूषितेव दृश्यसे ? | ( २ ) आयें ! अद्य महोत्सवो जातः । ( ३ ) कीदृशः १ ( ४ ) अद्य राजर्षेः शत्रुञ्जय रैवतप्रमुखमहातीर्थयात्रां कृत्वा प्रतिनिवृत्तस्य प्रवेशमङ्गलं संवृ तमिति । ( ५ ) हला वनराजिके ! अतिशीतलेऽपि तव भवने न लभे रतिम् । हला सोमते ! एष संताप एभिः कुसुम किशलयप्रमुखोपचारैर्नोपशाम्यति । ( ६ ) वत्से ! किमिदम् ? | ( ७ ) हुं ज्ञातम् । वत्से ! दर्शय तां कृपासुन्दरीम् । ( ८ ) इत इत एत्वार्या । अस्मिन् प्रदेशे वर्त्तते कृपासुन्दरी । (९) सखि वनराजिके ! इहापि नास्ति निर्वृतिस्ततः का गतिः ? | "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy