SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३०८] प्रबन्धपश्चाती 10 सुजाणः प्राग्भवे कृषणोऽभवत् परं ज्ञानपंचमी भाराधयामास तेनात्र मवविज्ञोऽभूत, रानाभावात् दरिद्री। बूबसरतुप्राग्भवे दानं ददौहान नारराध तेन लक्ष्मीबही जाता मूर्खत्वं च इति श्रत्वा द्वावपि भ्रातरौ धर्म चक्रतुः । इति भाग्ये सुजाण-बस-सम्बन्धः ॥५४८॥ [ 549 ] अथ दुःस्थतायां राम-ऋषि-सम्बन्धः । यदा श्रीरामो वनं प्रति पचाल तदा ऋषेराश्रमपावं यावदागतः तावद् ऋषिः श्रीरामदृष्टेः पश्चादन्यत्र गत्वा स्थितः। ततो राम ऋषिमनो ज्ञात्वा, वनवासे स्थित्वा, रावणं जित्वा, यदा ऋषेराश्रमे समागात तावत् ऋषयः सम्मुखा भागताः आगतस्वागतं चक्रुः । तदा श्रीरामः प्राह स एवाहं स एव त्वं, स एवायं तवाश्रयः । आदरं शिथिलीकृत्य पुनरेव किमादरः ॥१॥ ऋषिः प्राह धनमर्जय काकुस्थ ? धनमूलमिदं जगत् । अन्तरं नैव पश्यामि निर्धनस्य मृतस्य च ॥२॥ जाइ स्वं विजा तिनीवि निवईतु कन्दरे विवरे । अस्थञ्चीयपरिवुढो जेण गुणा पायडा हुंति ॥३॥ इति दुःस्थतायां रामऋषिसम्बन्धः ॥५४९॥ [ 550 ] अथ सीताशुद्धिभवनसम्बन्धः । 16 __ श्रीरामो यदा सीतां स्वगृहेऽनेषीत् तदा एके जना वदन्ति सीता इयंतं कालं रावणगृहे 20 स्थिता शीलं कथं पालितं ? [अभावि भाविरंडान्य स्त्रियोः को विशेषः । एवं श्रुत्वा श्रीरामो यदा कृष्णमुखोऽभूत् तदा सीतयोक्तं अहं अग्नयादौ प्रविश्यात्मानं शुद्धं करिष्यामि । ततः खादिरांगारैज्वलद्भिः शतहस्तप्रमाणा खानिभृता । सीतानुप्राह यदि राम मुक्त्वा मया कोऽप्यन्यो मनसि कुबुद्धथा भतृबुद्धया च धृतो भवति तदाह मस्मीभवामि, एवं प्रोग्य ततः मनुष्येषु लक्षेषु मिलितेषु स्वहस्ते तप्तं गोलकं लात्वा खानि25 मध्ये पदभ्यो चलित्वा खानेरपरतट गता परं मनाग न दग्धा. ततः सीताश कृष्णमुखं [ दृष्ट्वा ] मया मुधा समयेऽसमयं कारित इति । श्रीरामः कृष्णमुखः दध्यौ मया मुधाऽ. समये सपथं कारितेति सीता श्रीराम प्रति प्राह "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy