SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽधिकारः मा मा विषादभवनं भुवनैकवीर, निःकारणं विगुणिता किमियं मयेति । देवेन केनचिदहं दहने निरस्ता, निस्तारिता लु भवता हृदयस्थितेन ॥ १ ॥ तो लोकः सीतया दुरपवादभीतया, पावके स्वतनुराहुतिः कृतो । पावकोऽपि जलतामियाय यत्, तत्र शीलमहिमानिबन्धनम् ||२|| इति सीताशुद्धिभवनसम्बन्धः ||५५०|| [561] अथ तीर्थप्रभावे सहिजगपुर श्रीशांतिनाथसम्बन्धः । सहिजगपुरे श्रीधर श्रेष्ठिनो रात्रौ श्रीशांतिजिनः स्वप्नेऽभ्येत्यावगू-उत्तिष्ठ चउरडीग्रामे गच्छ, तत्र नयास्तयोरुभयोः पार्श्वे समस्तकं [ घटः पतितोऽस्ति ] घटं च पतितमस्ति, तदत्रानीय योजयित्वा प्रासादे स्थापय । भवतो ग्रामस्यास्य वयं भविष्यति । ततः सप्ताष्टजना एक शकटं 10 लावा तत्र गत्वा प्रभोः सशीर्ष घटं च रथे स्थापयित्वा गच्छन्तो नदीतटे सायं स्थिताः । [ ३०९ तत्रापि स्वप्नेऽभ्येत्य प्रभुः प्राह तस्य, अधुना ग्रामे गच्छत पश्चादुःशकं भविष्यति । ततस्ते चलिता यावन्नदीमुत्तीर्णास्तावत्तथा वृष्टो मेघः यथा उभयोः कण्ठयोनें दीपूर्णा, मेघे वर्षति सा प्रतिमा पुरे प्राप्ता उत्सवः कृतः । ततः प्रभृति तन्नगरं सुखं [ सुखि) जातं । अधुना तत्तीर्थ सुप्रभावं विद्यते, तस्मिंस्तीर्थे यो यवन उत्तरति तस्य तुरङ्गमादि म्रियते, ततोऽधुना कोऽपि तस्य 15 तीर्थस्य प्रतिकूलं न चिन्तयति । लोकस्य मनोरथान् पूरयति प्रभुः । इति तीर्थप्रभावे सहिजगपुर शांतिनाथसम्बन्धः || ५५१ ॥ १. प्रतिमा इति वाच्यार्थः । 5 [552 ] अथ नवसारीपुर - श्मा मल पार्श्वनाथ - सम्बन्धः । नवसारीपुरे प्रभुः पार्श्वः स्वप्नेऽभ्येत्य श्राद्धानां पुरः प्राह-मामितो भूतलात् कर्षयन्तु भवतः वर्यं भविष्यति । ततस्तस्माद्भुवस्तलात्प्रभुः कर्षितो यदा तदा प्रभोः शरीरे चन्दन- 20 पुष्पाणि अशुष्कतानि दृष्ट्रा लोकञ्च मत्कृतः स्तुतिः चके । ततः पार्श्वः प्रासादे स्थापितः । ततोऽद्यापि चंदनपुष्पाणि न शुष्कंति । प्रभोः शरीरादमृतं [झ ] गिरंति, लोकानां चिन्तितं पूरयति श्रीश्यामलपार्श्वः । इति नवसारीपुरश्यामलपार्श्वनाथसम्बन्धः || ५५२॥ "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy