SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽधिकारः [ ३०७ न चलितुमिच्छति, ततो दिनेदिने बहु धनं भक्षितं ज्ञात्वा ताम् चांलयितुं भग्नभाजनानि जेमितुं मतानि । तत उत्थाय चित्रशालायामुपविष्टाः । गोविंदोऽवग् चल्यते अपमानं कृतं श्वशुरेण । ततः समुत्कलयित्वा पत्नी नीत्वा चचाल, “भग्नभाजनो गोविंदः । " यदा न त्रयश्राकन्ति तदा श्वशुरेण तैलं पर्यवेषितं, ततः माधवनामा सोऽपि अपमानं ज्ञात्वा चलितः “तिलतैलेन माधवः ।" ततो द्वावपि न चलतः ततस्तृणशय्या प्रस्तारिता, ततस्तमपमानं ज्ञात्वा विक्रमाचाळ "विक्रम- 5 सृणशय्यायां ।” ततो गागिलो यदा न चलति ततो गले धृत्वा कर्षितः, "अर्धचन्द्रेण गागिला । " भग्नभाजनो गोविंदः, तिलतैलेन माधवः । विक्रम स्तृणशय्यायामर्ध चन्द्रेण गागिलः ॥१॥ एवं चत्वारोऽपि जामातरो गताः । एवं जीवा संसारे कर्मपराभवं दृष्टवा वैराग्यभाजः केचिद् भवन्ति । इति चतुर्जामातृसंबंध ॥५४७ ॥ [ 548 ] अथ भाग्ये सुजाण - बूबस - संबंधः । श्रीपुरे भीमश्रेष्टिनः सुजाणबूबसौ पुत्रौ । सुजाणो विज्ञः बूबसो मूर्खः किमपि लेखक न वेत्ति, श्रेष्टिनो गृहे कोटिद्वयं धनस्य । एकदा श्रेष्ठी मृतः । सर्वधनसंख्यायाव्यवसायादि सुजाणः करोति । 10 15 एकदा पत्नी प्राह बूबसो प्रति दिनं बही श्रियं व्ययति, भवानुपार्जयति, वे पृथक क्रियते, ततः पत्नीप्रेरितेन सुजाणेन अपृथगीभवन्नपि बलात् बूबसो पृथग् कृतः । टंकान सहस्राक दत्तं तेन सुजाणो हृष्टः पत्नी युतो जातो बहुश्रीस्थितेः, ततो व्यवसायं कुत्रतः क्रमात् सुजाणस्य लक्ष्मीस्त्रुटिता बूबसेन शालकपार्श्वात् हवं मंडापितं दिने दिने तथा लाभो जातः यथा स्तोकैरब्दैः कोटिद्वयं जातं, सुजाणो निःश्वोभूतो लज्जमानो रत्नद्वीपे ययौ, तत्रापि रोहणाद्री व्यवसायं 30 कुर्वतो पिनश्रीर्जाता । ततः यथा स्तोककर्मकरो भूत्वा चन्द्रश्रेष्टिगृहे स्थितः । " Aho Shrutgyanam" इतो बूबसो भ्रातरंगतं ज्ञात्वा दुःखी विदेशादागतान् लोकान् पृच्छं पृच्छं सुजानगमनं जलो, ततस्तत्र गतो भ्रातुर्मिलितः वस्त्रादिदत्तं लक्ष्मीही दत्ता सापि त्रुटिता, बूषसेनोकं गम्यते रोहणाद्रौ । ततस्तत्रगतो भूमिर्गृहीता सुजाणेन भूमिः खनिता परं किमपि न प्राप्तं । खूबसेन तु प्रथमे कुद्दालिकाघाते खपादलक्ष रत्नं प्राप्तं, तदपि भ्रात्रे दत्तं ततो व्यवसायं कुर्वन् सुजाण 25 स्तदपि रत्नं बुभुजे दुःस्थोऽभवत्पुनः, ततो बूब से नोकं कृषिः करिष्यते, सज्जे इलादिके कृते सुजाणः प्रादाय भद्रा विद्यते तेन वर्ये दिने हलं खेटयिष्यते । बूचसः प्राह- 'भाग्यवती का भद्रा' एवं प्रोक्स्वा हलं खेटयतः [ क्षेत्रे ] अकस्मात् निधानं क्षेत्रे बहु धनं निर्गतं राज्ञापितं राज्ञापि तस्मै दत्तं, सुजाणो बर्या वेळां विलोक्य हलं खेटयितुं लग्नः परमभाग्यात् कुत्रातादिनाधान्यं किमपि न निष्पन्नम् । ततो दुस्थोऽभवत् भृशं ततो बूबसः स्वभ्रातरं स्वपुरे [ नोवा ] भक्ति 30 करोति धान्यादिवादानात्, [ततस्तेन ] गुरवः प्राम्भवं पुष्टाः प्रोचुः बूत्रख सुजानयोः पुरः |
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy