SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३०६ ] प्रबन्धपश्वशती यदागसः सदा सिंहः प्राह अध त्वं आगतो मां मांसं मार्गयितुं, यदि कल्ये समेष्यति तदा हत एव । त्वं गच्छ स्वस्थाने । ततो बिडालः स्वपत्नीपार्वे गतो यदा तदा पत्नी प्राह निजार्थ निखिलो लोकः सेवतेऽन्यं निरंतरं । अतो जीवितमिच्छेश्चेत् तदा तत्र बजाद्य मा ॥२॥ 5 सक्तं च अपसर्पति कार्यार्थी, कृतार्थी नावसति । दधिकर्णकदुर्बुद्धिः रचणीयस्त्वया हतः ॥२॥ इति स्वार्थसाधने सिंहोंदिरसंबंधः ॥५४॥ [ 546 ] अथ पापविषये काष्टश्रेष्टि-वज्रा-गज-संबन्धः । भोगपुरे काष्टश्रेष्टिनः पत्नी वधा । देवशर्मा पुत्रोऽभूत् । गजोद्विजो मित्रं, शुकसारिके वर्ण विद्यते, काष्टश्रेष्टी गजं मित्रं गृहे मुक्त्वा विदेशे लक्ष्मीहेतवे चचाल । गजवजयोः परस्परं प्रेम जातं, वो गजपाइर्वे यांतीं दृष्ट्वा सारिका वक्ति शुकं, शुक्र ! विलोकय, श्रेष्ठिपत्नी वना परपुरुषेण सहाभोगदानात् पापिनी पापं कुर्वाणास्ति, ततः सारिका गजेन हता । ततः शुको मौनं चक्रे । एकदा तस्य गृहे साधुयुगं विहर्तुमागात्, एकेन वृद्धेन साधुनोक्तं लघोरले अस्य कुर्कुटस्य 16 मंजरी योऽति स राजा भवति । एतत् श्रुत्वा गजः प्राह-वजां प्रति अस्य कुकुंटस्य मंजरी मह्यं देहि, ततः कुकुटं हत्वा मंजरी रंधिता, गजः स्नानाय गतः । इतः पुत्रो लेखशालातः भागात् भोजनं याचते स्म । मात्रा मंजरी दत्ता विस्मृत्य, लेखशालायां गतः। इतो गज आगतो जेमितुमुपविष्टः, मंजरीमदृष्ट्वा पुत्रभक्षितां झात्वा प्राह-मंजरी तां देहि, सावग पुत्रं हत्वा दास्यामि, एतत् श्रश्वा धात्री लेखशालायास्तं बालं लात्वा दूरदेशे गता, तत्र राज्यं जातं तस्य शिशोः, 20 इतः श्रेष्ठी विदेशात् लक्ष्मीमुपायं गृहागत: पत्नीपुत्रौ अष्टा शुकं पप्रच्छ । कगता में पत्नी ? ततः शकेन गजवनयोश्चेष्टितं प्रोच्योक्तं दरे वनागजौ गतो. वैराग्यं जातं दीक्षा गृहीता काष्टेन वनागजी दैवयोगात् पुत्र राज्यपुरे गतौ वासं चक्रतुश्च । इतः स काष्टर्षिभ्रमन् वजागृहे विहतु गतः । वज्रा स्वपति उपलक्ष्य दध्यौ एष मां यदि उपलक्षयिष्यति तदा मा गजयुतां हनिष्यति ततो भिक्षामध्ये स्वस्वर्णमुद्रां क्षिप्त्वा छन्नं पुत्कारं चक्रे एषः साधुश्चौरो 26 मम गृहांतश्छन्नं हेम लात्वा गच्छन् अस्ति, स्तन्यदोषो ददे तया, भूपपाश्र्व गता प्राहाऽयं चौरः। ततो राझा यावद् हन्तुमादिष्ट: तावद् धात्र्या पितुः स्वरूपं प्रोक्तं तवायं पिता, ततो राज्ञा माताऽपि पापिनी पितृहन्त्री ज्ञात्वा कर्षिता । राजा श्राद्धो जातः । इति पापविषये काप्टश्रेष्टि-बज्रा-गज-सम्बन्धः ॥५४६॥ [547 ] अथ चतुर्जामातसम्बन्धः । 30 एकस्य विप्रस्य चतस्रः पुध्योऽभूवन् । ताश्च परिणायिताः पृथग प्रामे ! एकदा चत्वारोऽपि जामातर आकारिताः । भक्तिः पक्वान्नादिदानात् सदा तेषां क्रियते । एकोऽपि तेषु जामाता "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy