SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽधिकारः [ ३०५ ता ताभ्यां वातां कुर्वाणां श्रुत्वा सार्थवाहश्चकितो भूपपाधैं गत्वा प्राइ, मद्य यो रक्षिती मुक्तौ तौ कुसोलिनी, ततो राज्ञा कष्टेन शूलायां क्षेपितुमादिध्ये यदा चलितौ तौ हन्तुं तदा तो प्रोचतुः-किहां कन्हत . गाथां श्रुत्वा द्वास्थः किहां कान्हउ किहां मलयेन्द्रि किहां सायर किहां नीर । मिलीया सागर नीर मम, नो मलीया मलयेन्द्रि ॥२॥ एना गाथा श्रुत्वा पुत्रौ पितरं ज्ञातवन्ती, पितापुत्रो ज्ञातवान् , ततो राझो झापितं सर्व त:स्वसंबंधः । ततो मलयेन्द्री कृष्णस्यापिता, सब कुटुबं मिलितं । ततोऽन्यदा सूरी शत्रावभ्येत्यावग्, अधुना त्वा वरीतुं वाच्छामि त्वं स्वपुरे गच्छ, ततः कृष्णः स्वपुरं प्रति चचाल, स्तोकवलेन देव्याः सानिध्यात् गोत्रवैरिणो निर्धाट्य स्वं राज्यं जग्राह । ततो गुरुपार्श्वे धर्म श्रुत्वा जैन धर्म प्रतिपद्य स्वर्ग गतः । 10 इति कर्मणि कृष्णसागरनीरसंबंधः ॥५४३॥ [ 544 ] अथ स्वपक्षहंतरि कच्छपसम्बन्धः । एकस्मिन् कूपे कच्छपा घहवस्तिष्ठन्ति स्म । माछिका [ मारिसकाः ] आगच्छंति तान् ग्रहीतुं यदा [ तेषु ] स एकः कच्छपो निःशंकमन्यं कच्छपं दत्ते, स च याति, तदा वृद्धकच्छपेनोक्तं नाप्यते कच्छपः, यदा स्तोका कच्छपा भविष्यति तदा स्वामपि ग्रहोध्यन्ति, स च न मन्यते 16 वृद्धोक्तं, क्रमात् स्तोकेषु कच्छपेषु जातेषु, स एव कच्छपो [ मासिकैः ] माछिकैगृहीतः आक्रन्दं करोति स्म, तदा वृद्धेनोक्तं कि क्रन्दसि कुलांगार, स्वपक्षपरिघातक । स्वपक्षे हि परिक्षीणे, कोऽत्र त्राणं करिष्यति ॥१॥ . सतो वृद्धः कच्छपो नष्वाऽन्यत्र गतः । इति स्वपक्षहतरि कच्छपसंबंधः ॥५४४॥ [ 545 ] अथ स्वार्थसाधने सिंहोन्दिरसंबंधः । एकस्यां गुहायां उंदिरो महास्तिष्ठति । अन्यदा तत्र विवातगुहार्या सिंहः समागात् । वयं स्थानकं दृष्ट्वा तत्र तिष्ठति, उंदिरः सिंहस्योपरि हिंडन कर्करान् पातयति । सिंहस्तं हन्तुं न शक्नोति ततो दथ्यौ, मया हन्तुं न शक्यते, ततो बिडालं बिना उन्दिराः हन्तुं न शक्यते । ततः सिंहो 25 बिडालपार्श्वे गस्वाऽवग, ममैको वैरी उंदिरो विद्यते, तं त्वं यदि हंसि तदा तुभ्यं भक्ष्य ददामि, ततः सदा सिंहो बिडालाय मांसं दत्ते, यदा हंतुं उदिरं याति, तदा पत्नी प्राह, त्वयोत्तरः सदा कार्यः। यदा उंदिरो तस्ततस्तव किमपि नार्पयिष्यति एवं बहवो दिना गताः । एकदा भार्यया वार्यमाणोपि गत उंदिरं हन्तुं बिडाले नोंदिरो हतः। सतो बिष्डालो मध्य मार्गयितुं 2n "Aho Shrutgyanam
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy