SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ 10 २८४ ] प्रबन्धपश्चाती ततस्तैः पंडितैरुक्तं सीता पंडिता वर्ण्यता, सतः क्रोडाचंद्रेण गणितेति। सीता पंडितासीता सुरूपा तरुणी-रुणी-रुणी, मुखं च चंद्र-प्रतिम-तिमं-तिमं । स्तनौ च पीनी कठिनौ-ठिनौ-ठिनौ, कटिविशाला-रमसा-मसा-मसा ||३|| ततो हसितं सर्वैरहो कवित्वमस्य । ततः पुनः क्रीडाचंद्रस्तेषां मदोचारणार प्राह आशीर्वाद। च्युतां चान्द्री लेखां रतिकलहमग्नं च वलयं, द्वयं चन्द्रीकृत्य प्रहसितमुखी शैलतनया । अवोचधं पश्येत्यवतु स शिवः सा च गिरिजा, स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः ॥४॥ तनो नृपेण दत्ते सिंहासने क्रीडाचन्द्रोपवेशाय, पंडिताः प्रोचुरस्य भूमिरेव दीयतामुपवेशाय । ततः क्रीडाचन्द्रोऽवग इह निवसति मेला शेखरो भूवरामामिह हि निहितमारा] निवसति लोकः सागराः सप्त वैते, इदमतुलमनंतं भूतलं भूरि भूभृत् । भर भरणसमर्थ स्थानमस्मविधानाम् ॥५॥ ततः सर्वे चमत्कृताः । ततः पुनरपि वर्षावर्णनं दत्तं, स चाह नृत्यदर्हिषि दुर्दरारवपुषि प्रक्षीणपांथायुषि, पंचदिप्रुषि [च्योतद्विभुषि] चन्द्ररुगयुषि सखे हंसद्विपि प्रावृषि । मा मा मुंच कुचाग्रसन्ततपतद् बाप्पाकुला' [विगलवाष्पाकुला] व कां, काले कालकरालनीलजलदव्यालुप्तसूर्यविषि भास्वस्विपि] ॥६॥ तदा पग्डिवैरत्तरार्द्ध दूषितं । ततस्तेनार्थः सम्यग् व्याख्यातः । पुनः वर्षा वर्णिता: दिशां हाराकाराः शमितशमभारा [श्व शमिना] इव मुने,26 रशुची संचारा कृतमदविकाराश्च शिखिनां । १. विवसाामाकुलां । २. जास्वविषि । "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy