SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ 10 चतुर्थोऽशिकारा [२८५ हृताध्वव्यापारास्तुहिनकपसारा विरहिकी, मनः कीर्णागाराः किरति जलधारा जलधरः ।।७।। ततः क्रीडाचन्द्रः सर्वाणि काव्यानि व्याख्यायामास । राजा चमत्कृतः भूरि दानं ददौ । श्रीराचन्द्रं कवि मान्यमानं दृष्ट्वा वेदविदो विप्रा ईर्ष्यापराः क्रीडाचन्द्रं जेतुं रानद्वारे समागताः। बामणा गषका वेश्याः, सारमेयास्तपोधनाः । परस्परं विस्वयन्ति, न जाने तत्र कारणं ॥८॥ बता प्रतीहारो विजानामागमनं भूपपार्क प्राहेति-- राजमाषनिभर्दन्तः कटिविन्यस्तपाणयः । तिष्ठन्ति द्वारि राजेन्द्र छांदसा श्लोकशत्रवः ॥९॥ राणाकारिताः सभामध्ये समागताः । भूपोऽवग्-वर्ण्यतां चन्द्रोदयः। ते जगुचिरं विमृश्येति चन्द्रोदयस्य माहात्म्यं, वर्ण्यते किमतः परं । भोत्रियोपि दिवा भ्रांत्या, मूत्रयत्युचरामुखं ॥१०॥ नतो द्वितीयेन्दुषणितुमर्पितः ततस्ते चिरं परस्परं कर्णयोर्लगित्वा लगित्वा प्रोचुः अयं चंदो वट्टलउ मंडकाकारसुन्दरः । सोहेइ मणं मोहइ अहं तुम्हें न संदेहो ॥११॥ सभा हसिता । ततो राजाऽवगू यूयं मुधा विज्ञानामुपरि गर्व तनुता, भवतां वेदभणनेऽधिकारः, ततः कृपया दानं दत्तं तदा क्रोडाचन्द्रो भूपोकमश्वं वणेयामास । पादाः कन्दुकवत् स्थितिश्च गिरिवत् , संस्फालनं सिंहवत् । नेत्रे नीरजवत् , जवः पवनत् , हेपारवो मेषवत् ॥ 20 विन्यासस्तटवत् मुखं कुलववधूक्त्रंदुवत् वाजिनः । शोणीशस्य वशत्वमेव नृपते, साम्राज्यमुर्वीपतेः ॥१२॥ इति क्रीडाचंद्रछांदस ब्राह्मणागमनसम्बन्धः ॥५१४॥ [516 ] अथ विद्वत्कुटुम्बसम्बन्धः । विद्वतकुटुम्बकं स्वस्थानात् भोजपावं गन्तुं मार्ग चचाल यदा सदैको बुधः प्राह मियः। 25 16 "Aho Shrutgyanam
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy