SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ प्रबन्धपञ्चशती [२८३ [513] अथ माणुसडां दस दस हवइ सम्बन्धः । एकदा राजा एकां स्त्रियं दु:खिनी दुःस्थौ दृष्ट्वा प्राह-किमीदृशी अवस्था ? लक्ष्मीन ते ? सा प्राह 5 १माणुसडां दस दस हवइ देवेहि निम्मिवी {दी] आई । मज्झकं तेह एकहि दसा, नव चोरे हरी आई ॥१॥ ततो राजा बोजपूरमध्ये लक्ष्यमूल्यरत्नद्वयं झिप्त्वा तस्यै दापयामास । तया ध्यातमनेन भक्षितेन किं, विक्रीय धान्यमानीयते । ततो वणिजे ददे, तेन च सार्थवाहाय, सोऽपि प्राभृतीचकार भूपाय । भूपो बीजपूरमुपलक्ष्य प्राह हेला महल्ल कल्लोल पिल्लिअं जइवि गिरिनई पत्तं । अणुसरइ मग्गलग्गं पुणोवि रयणायरे लग्गं ॥२॥ 10 ततो राजा तां स्त्रियमाकार्य रत्नव्यतिकरं कथयित्वा प्राह यच खयोक्तं 'मम भर्तुरेकैव दशा' सत्या बोअपूरमध्ये रत्नादर्शनात् । ततो राज्ञा बहुधनं कृपया दापितं । इति माणुसडां दस दस हवइ इति संबंधः ॥५१३॥ [514 ] अथ क्रीडाचंद्रछान्दसब्राह्मणागमनसम्बन्धः । ___एकदा परदेशात् क्रोडाचन्द्रकविभांजस्य मिलनायागात् । राना सभायामुपविष्टः । पण्डिताः सर्वे मिलिताः । क्रोडाचन्द्रकविस्तत्रागतः । आशीर्वादं ददौ बल्यरिक्रत्वरी पातां सांबु व्यम्बु घनोपमौ । सदृशौ काकषकाभ्यां तवैहतु तवैह तु ॥१॥ बलेः परिः कृष्णः इति बल्यरिः । क्रतो अरिः इति त्वरि (शंकरः) । बल्यरिश्च क्रत्वरिश्च इति बल्वरिक्रत्वरी (कृष्णशंकरौ) अम्बुना सहितः सहशो वा इति साम्बुः । विगतं अम्बुः इति व्यम्भुः। सांबुव्यम्बुश्चासौ घनश्च इति साम्बुव्यम्बुघनः, तदिव उपमा ययोस्तौ तवैहतु (तवेप्सितं)। 20 ततो मुख्यपण्डितोऽवग् वर्षाकालो वर्ण्यताम् वर्षाकाले प्रणाले खलह [ख] लमुदकं याति खाले विशाले । चिक्खिन्ले लिप्सयित्वा खडहडपडीओ लंबर गुडो मणुस्सो ॥ चुल्लीं गेहस्स३ मज्झे खर खर खनते कुकरो घुघुरंतो । सुन्नागारस्स मज्झे टहरित करणो रासभो रारटीति ॥२॥ १ माणुसडा दस दस दसा सुणियइ, लोयपसिद्ध, मह कन्तह इक्क ज दसा अवरि ते चोरहि लिद्ध। २ लंबगुंडो मनुष्यः । ३ गेहस्य मध्ये । 15 25 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy