SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ २८२ ] 5 धारयित्वा त्वयात्मानमहो त्यागधनाऽधुना । मोचिता बलिकर्णाद्याः सच्चेतो गुप्तिवेश्मनः ॥२॥ पुनर्हेमलक्षदानं शीतोद्धुषितदानसम्बन्धः ॥५१० ॥ [511] अथ लक्षदाने रौरः सम्बन्धः । राजा राजमार्गे रौरं कणान् विचिन्वन्तं वीक्ष्य भोजस्तं प्रति प्राहनिय उअर पूरणमि असमत्था किंपि तेहिं जाएहिं । 10 [ रौरोऽवग् - ] सुसमत्था विहु, जे नय उवयारिणो तेहिं विन किंपि ॥ १ ॥ भोजोऽवगू 15 20 प्रबन्धपत निद्रा काप्यपमानितेव दयिता संतज्य दूरंगता, सत्पात्रप्रतिपादितेव कमला न१ क्षीयते शर्वरी ॥१॥ श्रुत्वैतत्तस्मै हेमकोटीर्दश दापयामास राजा, स च प्राह पर [प] स्थापणं मा जणणि जणेसु एरिस पुरिसं [ पुषं ] | [रौरः प्राह - ] मा ऊअरेसु धरिज्जसु [व] पत्थिअणं भंगो कओ जेहिं ॥ २॥ [ ततः प्रसनीभूतेन भोजेन तस्मै लादानं ददौ । ] इति लक्षदाने रौरसम्बन्धः ॥ ५११॥ [518 ] अथ अंत्रा तुष्यति श्लोकसम्बन्धः । एकदा भूपः एकस्य गृहे कुटुम्बं कलहं कुर्वाणं दृष्ट्वा पप्रच्छ-किमेवं कलिः क्रियते तदा स प्राह- १. नो । अंबा तुष्यति न मया न स्नुषया साऽपि नांबया न मया । अहमपि न तया न तया वद राजन् कस्य दोषोऽयं ॥ १ ॥ ततो राज्ञा कलिस्वरूपं पृष्टं सोडवग्- भीमो विप्रः भीमा पत्नो तयोरहं कमलः पुत्रः मम पत्नी पद्मा, परं गृहे दारिद्रं तेन धनाभावात् सदा कलहो भवति अतो मया न तुष्यति अहं न मात्रा इत्यादि । ततो राजा "अंबा तुष्यति” श्लोककथकाय लक्षदानं [ददौ ] इति अंबा तुष्यति श्लोकसम्बन्धः ॥५१२|| | "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy