SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ चतुर्योधिकारः [ २८१ पञ्च नश्यन्ति पञ्चावि ! क्षुधातस्य न संशयः । तेजो लज्जा मतिर्ज्ञानं मदनश्चापि पञ्चमः ॥३॥ तेन मयोदरपूर्ति हेतोश्चौर्य कर्तुमारब्धं । राझोक्तं स्वयातः परं स्तैन्यं न कार्य नरकहेतुम् । मोऽवग-कुटुम्ब मरिष्यति मम । ततो नृपस्तस्मै दानं दापयामासेति ।। अमुष्मै चोराय प्रतिनिहितवृत्यै प्रतिमिये, प्रभुः प्रीतः प्रादादुपरितनपादद्वयकृते । सुवर्णानां कोटीर्दशदशनकोटिक्षतगिरीन् , ___ करीन्द्रानप्यष्टौ मदमुदितगुञ्जन् मधुलिहः ॥४॥ ततस्तेन स्तेनेन चोर्यकरणे नियमो गृहीतः । ततो राजा दानगर्व दधानं ज्ञात्वा .. विक्रमार्कदानवहिका दर्शयामास 10 वक्त्राम्भोजे सरस्वत्यधिवसति सदा शोण एवाधरस्ते, बाहुः काकुत्स्थवीर्यः स्मृतिकरणपटुर्दक्षिणस्ते समुद्रः। वाहिन्यः पार्श्वमेताः कचिदपि भवतो नैव मञ्चंत्यजस्र'३ , स्वच्छान्तानसं ते कथमवनिपते काम्बुपानामिलापः ॥५॥ एतत् काव्यं कविपार्वे श्रुत्वा दानं ददौ तस्मै । . श्रुत्वेतद् विक्रमादित्यस्तस्मै पंडितमौलये। माघायाप्टौ सुवर्णानां कोटिर्दापितवान् मुदा ॥६॥ एतत् दृष्ट्वा राजा गर्व तत्याज।। इति यदेतच्चंद्रांतरितिकाव्यदानसम्बन्धः ॥५०९॥ [510] अथ पुनमलक्षदानं शीतोद्भुषितदानसम्बन्धः । अन्यदा राजा रात्रौ शीतकंपितं नरं दृष्ट्वा प्रपच्छ कि कंपो विधीयते, स पाह-- शीतेनोद्धषितस्य माषफलवचितार्णवे भज्जतः । श्शीतोग्निः स्फुटिताधरस्य धमतः भुत्क्षामकुक्षेमेम ।। १. मृत्युप्रतिभये । २. क्षणमपि । ३. अभीक्ष्णं । ४. स्वच्छेऽन्तर्मानसेऽस्मिन् कथमबनिपते तेम्बुपानाभिलाषः । ५. शान्तोऽग्नि । ६. स्फुरिताधरस्य ।। 20 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy