SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ पंच पंच प्रदीयन्ते किमत्र दश मोदकाः । भोजराजो न जानासि स्त्रीचरित्रं न विश्वसेत् ॥ १॥ ततो राजा तां पत्नीं तत्याज, पण्डितस्त्ववध्यो निजदेशात् कर्षितः । इति स्त्रीचरित्रे भोजमोदकपरिवेषणसम्बन्धः ||५०२|| [508 ] अथ मुग्धविप्रतारणे द्विजसम्बन्धः । मरुस्थल्या एकस्मिन् ग्रामे उद्वाहे चतुरिकास्थाने कपसग्रहणाय रुतकोत्थलकचतुष्कं मंडापितं द्विजेन ! वरकन्ये तत्रायाते यदा तयोः परिणायितुं द्विज उपविष्टो गुज्जरस्तदान्यस्तत्रागतः । 10 कौतुकं तासं दृष्ट्वा प्रोवाच "आश्रय दृष्ट्रा [दृष्टं] कपसेवेहा" तदा तत्रस्थो द्विजो जगौ - "मौनं कर्त्तव्यं अर्द्ध अद्धि स्वाहा " एवं प्रोच्य [ प्रोक्त्वा ] तयोर्वरकन्ययोः पाणिग्रहणं कारितं । ततो द्वाभ्यां रुतं विभज्य गृहीतं । इति मुग्धविप्रतारणे द्विजसम्बन्धः ||५०३ ॥ [504] अथ मालतीकुसुमं भातीत्यादि अंधपदद्वयकरणसम्बन्धः । 15 २७८ ] प्रबन्धपञ्चशती सर्वे जेमिमुपविष्टाः । राशीं प्रति प्राह मोदकाम परिवेषय पंच पंच । ततः सा मोदकान् परिवेषयन्ती स्वाभीष्टं पण्डितभाजने दश मोदकान् मुमोच । ततो बुधोऽबग्--- 20 5 एकदा भोजराजा सपरिच्छदो बहिरुयाने गतः । रसंतं मालतीपुष्पस्थितं शिलीमुखं वीक्ष्य भोजः प्राह--- मालतीकुसुमं भाति मञ्जुगुंजन्मधुव्रतम् । भूपोक्तं श्रुत्वा एको वृक्षान्तरस्थः पुमान् विशः प्राह २ पृथिव्यां पंच बाणस्य शंखमापूरयन्निव ||१| प्रत्युत्तरपदद्वयं श्रुत्वा राजा चमत्कृतः मेदिनीशः स्वावासं समागतः । प्रभाते लोके सभायां कथिते सति पण्डितैः सर्वैः व्याख्यातः । ततः सीता पंडिता जग अग्रेतनपयद्वयमंवेन कृतं । राजा प्राह- पंडिते ! त्वयैवं कथं ज्ञायते ? सा प्राह-शंखंस्य पूरणं वक्त्राज्जायते गुंजारवस्तु पक्षिभ्यो जायते, द्विरेफाणां विज्ञोप्यंधो नर एवं न वेत्ति यतः ततस्तत्र गत्वा तस्य विज्ञस्यान्धस्य पार्श्वे प्राह राजा, "त्वया कृतं पदद्वयं दूषितं विद्यते " [विज्ञ प्रा] मत्कृतं काव्यं रंडया 25 विना कोऽपि न दूषयति । ततो विशेषतो राजा चमत्कृतो द्वयोरपि भूरिधनं ददौ । इति मालतीकुसुमं भातीत्यादि अंधपदद्वयकरणसम्बन्धः ||५०४ ॥ १. मालतीमुकुले भाति । २. प्रयाणे । "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy