SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽधिकारः [ २७७ मुजः प्राह-- अट्ठोसर सुबुद्धिही रावण तणइ कपालि । एकबुद्धि न सांपडी लंका भंजणकालि ॥११॥ इत्यादि पराभवपूर्व मुजः शूलायां क्षिप्तः । ततो भोजो मुजं मारितं श्रुत्वा अतीव दुःखी जातः । ततो मंत्रिभिः शोक उत्तारितः। ततो राज्ये नोपविशति भोजः । ततो 5 मंत्रिभिर्यलात्मुअपदे भोज उपवेशितः । इति मुञ्जमरणस्वरूपभोजराज्यप्राप्तिसम्बन्धः ॥५०॥ [501] अथ पद्यद्वयपठन भोजसम्बन्धः । एकदा एको विप्रः पुराबहिर्देहवि[चिं]तायै गतः । तदा एको वृषः शंडो वृक्षं स्कन्धेन वर्षयति । पुनः कर्णों उत्पाट्य विलोकयति च तदा विप्रेणोक्तम् घसा घसावइ किं रे मारिसि, 10 कान टहरी टहरी जोइं छई किं नासिसिरे । एतच्छ्रुत्वा शंडो नष्टः। ततः स विप्रः स्वकृतं पदद्वयं भूपाने प्राह शंडागमनं च । ततो राज्ञा सहस्रं द्रम्माणां दत्वा तस्मै तस्मात् पदद्वयं गृहीतं अत्रान्तरे वैरिणा भूपेन नापितः कलावान सुकुमालहस्तोऽगमदनकुशलो भोजमारणाय प्रहितः स च भूपस्य मिलितः वयं तं मत्वा भूपेन रक्षितः भूपस्य शरीरे संवाहनां करोति । एकदा राजा सुप्तस्तदा स मुहूतमेकं राज्ञः पदयोः संवाहनां कृत्वा भूपं हन्तुं क्षुरकं तेजयति पुनर्भूपस्य 15 संमुखो भूत्वा कौँ दत्वा विलोकयति सचिन्तः। राजा तं तथाविधं कमकुर्वाणं दृष्ट्वा प्राह "घसइ घसावइ किं मारिसि रे कान, टहरी टहरी जोइ छई किं नासिसिरे ?"-एतदुक्तं भूपस्य श्रुत्वा स नापितश्चकित आत्मकृत्यं ज्ञातं विंदन भूपस्य पदोः पतित्वा प्राह-अहमभाग्यवान् यत्वं हन्तुं वांछितो मया, राज्ञोक्तं किं त्वया हन्तुं वांछितः अभयं दत्तं ? ततः स नापितः प्राह अहं चंद्रभूपेन, त्वां हन्तुं प्रेषितः त्वयाह ज्ञातः । ततो राजा तं विसयं तं वैरिणं जिगाय। 20 ... इति पद्यद्वयपठनभोजसम्बन्धः ॥५०१॥ [502 ] अथ स्त्रीचरित्रे भोजमोदकपरिवेषणसम्बन्धः । भोजस्य भूपस्य शतपत्नीषु एका पत्नी भोजाभीष्ठापि गोविंदविप्रे लुब्धाऽभूत् । राज्ञान्यदा रात्रौ नक्तचर्यायां भ्रमता सा पत्नी अन्यपुरुषपार्श्वे सुप्ता दृष्टा । तदा अभिज्ञापनाय पंडितस्य विप्रस्य वेणी छिन्ना शनैः, यतो अवध्यः । उन्निद्रः पण्डितो वेणी छिन्नां वीक्ष्याचिन्तयत् राझाहं 35 झातः परमभिन्नानायेदं कृतं । ततः स तत्क्षणादुत्थाय सर्वेषां पण्डिताना वेणी छिन्नवान् प्रातभूमुजः सभायां सर्वे पण्डिताच्छिन्नवेणीकाः स्थगितशीर्षा राज्ञः पार्श्वेऽभ्येत्याशीर्वादं ददुः । राजा तु सर्वेषां वेणींच्छिन्ना वीक्ष्य सम्यग निश्चयं न चक्रे । ततः कौतुकीनृपः सर्वान् पण्डितान न्यमन्त्रयत् "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy