SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ २७६ ] प्रबन्धपञ्चशती पभणइ मुञ्ज मृणालवइ जुन्वण गयूमझूरिजइ । जइ सकरसयखंडि [वातोइ] कियतोइ जि मिट्टीभूरि [चूरि] ॥२॥ एवं प्रोक्त मुंज चलनं तया ज्ञातं तया च भ्रातुः पार्श्व प्रोक्तं । तैलपदेवस्ततो राष्टो मुंज शूलायां क्षेपयितुं पुरमध्ये भ्रामयामास गृहे गृहे भिक्षा याचते मुंजः कौटुम्बिकगृहे नीतः । 5 कौटुम्बिक प्रियया प्रोक्तं भिक्षाऽधुना कुतो दीयते । ततो मुंजः प्राह धणवंती मम गव्वकरि [परकरिय रुआई] पिक विपद् दुरुआई। चउदसई छहुत्तारां मुञ्जह गयागयाइं ॥३॥ तयोक्त च्यारि बन्ला धेनु दोइ मिठाबोली नारि । काहुं मुञ्ज कुटुम्बीह, गयवर बाऊई वारि ॥४॥ 10 ततो मुंजो[5]वग गयगयरहगयतुरयगय [मेय] पायक्कडानि भिच्च । सगट्ठियकार १भामणउं महंता रुदा इव ॥५॥ यतो रुद्रादित्येन वारितोऽहं तैलपं जेतुं चलितः । तत्कथितमपि न कृतं । ततो मुंजः प्राह खियां विश्वासो न कार्यः । सउ चित्तह सट्ठी मणह पंचासहाहि आइं । २अम्मीतेन रटदसीजे वीससी आती असती आह ॥६॥ झोली टिवि किं न मंउ कि नवि हिणउ ठार] हूउ बारह पुंज! घरि घरि मुञ्ज भमाडीइ जिम-मंकडा-तिम-मुञ्ज ॥७॥ शूलाक्षिपावसरे प्राह लक्ष्मीर्यास्यति गोविंदे वीरश्री:रवेश्मनि । गते मुजे यशःपुजे ३निराधारा सरस्वती ॥६॥ इतरजनवाक्यानि छडिवि पिम्म गहिन्लपिअ जे दास हि रव्वति । ते मुंजाल नरिंद जिम परभव घणा सहति ।।९।। 25 चित्त विसाय न आणीइ रयणायर गुणमुञ्ज । जिम जिम वायइ [चपइ] विविहि पडह तिम तिम निमंचिइ] नच्चइ मुज ॥१०॥ १. मंतणओ । २. अम्हे वे नरढाढसीये, वीससिया त्रियाह । ३. निरालम्बा । 15 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy