SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽधिकारः पञ्चशत्पंचवर्षाणि मास सप्तदिनत्रयम् । भोजराजेन भोक्तव्यं, सगौडं दक्षिणापथम् ॥ १॥ तदा मुखो भोजजन्मपत्रिकोक्तं श्रुत्वा दध्यौ । मम सन्ताने राज्यं न भविष्यति किन्तु भोजस्य राज्यं भविष्यति । एवं ध्यात्वा वर्षाष्टप्रमाणं भोजं मारयितुं वने स्वसेवकाभ्यां प्रेषयामास रहः । ताभ्य: प्रोक्तं स्मर देवतं त्वं तु मुजेन मारयितुमत्र प्रेषितोऽसि । भोजो जगt 6 युवयोः किं दूषणं मम कर्मण ? एव तथापि प्रथमं एकं पलाशपत्रमत्रानयत ताभ्यामानीतं । ततः स्वजंघां विदार्य तद्रुधिरेण काव्यं भोजो लिलेख मान्धाता स महीपतिः कृतयुगेऽलङ्कारभृतो गतः, तुर्येन महोदधौ विरचितः कासौ दशास्यान्तकः । अन्ये चापि युधिष्ठिरप्रभृतयो श्यावद्भवान भूपते !, नैकेनापि समं गता वसुमती मन्ये त्वया यास्यति ||२|| एतत्साहसं दृष्ट्वा ताभ्यां छन्नं गृहे नीत्वा कृपया भूमिगृहे स्थापितः लेखमुञ्ज हस्ते ऽर्पितः मुजेन लेखो वाचितः । ततो वज्राहत इवाभूत् प्राह च - मया मुधा एवंविधो विनीतो भक्तो भोजो मारितः । ततो राजा मर्त्तुं समुत्सुकोऽभूत् । प्राह च यदा भोजोऽत्र जीवन्नेति सदाहं जीवयामि तो चेन्मृत एव । ततस्ताभ्यां भोजः प्रकटीकृतः राजा हृष्टो भोजं मानयामास । ततो भोजस्यानिच्छतोऽपि युवराजपदवी दत्ता | [ २७५ इति भोजजन्मपत्रिकासम्बन्धः ||४९९|| [500] अथ मुंजमरणस्वरूपे भोजराज्य प्राप्तिसम्बन्धः । तिलंगेशेन तैलपदेवराज्ञा वैरं जातं ततो राजा मुंजस्तं जेतुं यदा विचलिषुरभूतदा भोजेनोक्तमहं यामि तं जेतुं । मुखमणइ मृणालवर के मा कांई रोअंति । mayerrysोहरां बंधनभणी रोअंति ॥ १॥ १. याता दिवं भूपते । " Aho Shrutgyanam" 10 मुंजोsar त्वं लघुरहं यास्याभि, ततो वारितो राज्ञा पुरोधसा भोजेन न तस्थौ । ततः प्रोक्तं भोजन स्वामिन् ? गोदावर्यास्तादवगेव युद्धं कार्य ततस्तद्वचोऽङ्गीकृत्य मुवाल । दैवयोगाद् गोदावरी परतटे गतः युद्धं मण्डितम् । तैलपदेवेन जितं मुझेोपि धृतः गुप्तिगृहे क्षिप्तः सर्वे हस्त्यादि सैन्यं गृहीतं तत्र विधवा मृगालवती दासीभवा भूपभगिनी जेमनादानाद् भक्तिं चक्रे मुञ्जस्य । इतो भोजेन स्वभ्रातृकर्षणाय तस्य यस्मिन् स्थाने मुखस्तिष्ठति 35 तत्र यावत् पुरादबाह्यतः सुरंगा दापिता अंतरातरा वाह्निका स्थापिता । मृणालवस्था मुञ्जस्य प्रीतिर्जाता, मुब्जनृपो मृणालवत्याः पुरो गाथां प्राह 15 20 30
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy