SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २७४ ] प्रबन्धपश्चशती ज्ञापयामास । राजा तस्मिन् सावधानीभूय देवगृहे प्रविष्टस्तं धृतवान् कंकलोहपत्र्यपि दृष्टा ततो राजा संनह्य शाकम्भरी गतः युद्धं मण्डितं स्वभगिन्याः प्रतिज्ञापूरणाय महती सेनां दृष्ट्रा आनाको धनं दत्वा कुमारपालसैन्यं बिभेद । यदा संग्रामे जायमाने सर्वे स्ववसेका न युध्यन्ति तदा हस्तिपकं प्रति राजाऽवग्- किं न युध्यति सैन्यं सोऽवगू- तव सैन्यं धनदानाद्वशीकृतं 5 चानाकेन राजाऽवग्-त्वं कीदृशोऽसि ! स प्राहाहं हस्ती च तवैव स्तः ततः सचिन्तो राजा युद्धं कर्त्तुमुत्थितः, तदा चारणः प्राह- कुमारपाल नवि चिं करि चितिउं किंपि न होइ । जिणि तुह रज समपिउं, चिंतं करेसिंह सोइ ||१|| ततो युध्यता कुमारपालेन आनाको हस्तिनः स्कन्धे चटित्वा गले (आनाको ) धृतः प्रोक्तं 10 च - भगिनीप्रतिज्ञां पूरयामि ततो भगिन्याभ्येत्य पतिभिक्षा मार्गिता पादशीर्षिकाच्छीत्कारयित्वा पुनरानकस्य राज्यं दत्त्वा स्वाज्ञां धारयित्वा पत्तने समागात् ये ये विघटिताः सेवकास्तेषां शिक्षा दत्ता इति सर्वत्र ततो मारिरित्यक्षरेन न कोऽपि जल्पति स्म । इति भाग्ये कुमारपालसम्बन्धः ||४९७|| [498 ] अथ बुद्धौ शातवाहनभूपसम्बन्धः । उज्जयिन्यामेको विप्रश्चत्वारः पुत्रास्तेषां शिक्षा (दातुं ) वृद्धत्वे मरणावस्थश्चतुरः पुत्रानाकार्य प्राह-वत्सा ! अहं परलोकं प्रति प्रस्थितोऽस्मि । मयि मृते मदीयायाः शय्यायाश्चतुष्प पादानामधः चत्वारो वर्याः कुम्भाः सन्ति, ते तु वस्तुभिर्भूताः सन्ति ततः कर्षणीयाः भवद्भियथाजेष्टं ग्राह्याः वस्त्वनुसारतः भवतां निर्वाहस्तैर्भविष्यति विवादो न कार्यः ततः पिता मृतः तस्यौर्ध्वदेहिकं कृतं त्रयोदशे दिने चत्वारः कलशाः कर्षिताः यावदुट्घाटयन्ति तावत्प्रथमे कुम्भे 20 कनकम् । द्वितीये मृत्स्नाः । तृतीयेश बुसं । चतुर्थेऽस्थीनि दृष्टानि तैः, ज्यायसा सार्क सर्वे विवदन्तस्ततः कनकलोभात् । ते भूपस्याग्रे गताः स्वं स्त्रं सम्बन्धं प्रोचुः केनापि विवादो न भग्नः । ततस्ते ग्रामे पुरे पृच्छन्तः प्रतिष्ठानपुरे गताः । तत्रापि यदा भूपादिभिर्न केनापि तेषां विवादों भग्नः । तदा बाल्यावस्थायां शातवाहनचालकस्तेषां विवाद बभब्जेति - यस्मै पित्रा कनककलशो ददे । स कनकस्वामी भवतु |१| यस्मै मृत्स्नाकलशो ददे पित्रा स क्षेत्र केदारान् 25 गृहणातु |२| यस्मै बुसं स कणस्वामी || यस्मै अस्थीनि स पशून् गृहणातु |४| ततः सर्वे स्वपुरे गताः पितृदत्तविभवेन सुखिनो जाताः । इति बुद्धौ शातवाहनभूपसम्बन्धः ||४९ ८ || 15 [499] अथ भोजजन्मपत्रिकासम्बन्धः । सिन्धुलभूपस्य यदा पुत्रोऽभूत् तदा जन्मपत्री वर्त्तिता, एवं "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy