SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २६८ ] प्रबन्धपश्चाती इङ्गिताकारज्ञाः श्रीबप्पभट्टिसूरयो राझो मनो जझौ दध्यौ--असौ भूपः कुमार्गसेवनानरक यास्यति । अतस्तथा कुर्वे यथा राजा कुमार्ग न सेवते । ततस्तस्मिन्नेव चित्रशालाभारपट्टे सूरिः पद्यानि लिखितवानिति शैत्यं नाम गुणस्तवैव भवतु स्वाभाविकी स्वच्छता, किं ब्रूमः शुचितां भवन्ति शुचयस्त्वत्संगताऽन्ये यतः ? २कि वातः परमस्ति ते स्तुतिपदं त्वं जीवितं देहिनां, त्वं चेत्रीचपथेन गच्छसि पयः कस्त्वां निरोर्बु क्षमः ? ॥१॥ सवृत्तसद्गुणमहार्हमनध्यमूल्य-कान्ताघनस्तनतटोचितचारुमूर्ते, आःपामरीकठिनकण्ठविलग्नभग्न-हा हार हारितमहो भवता गुणित्वम् ।।२॥ जीअं जलविंदुसम, संपत्तीओ तरंगलोलाओ । सुमिणय समं च पिम्मं, जं जाणसि तं करिज्जासि ॥३॥ लज्जिज्जइ जेण जणो, मइलज्जइ निअकुलकमो३ जेण । कंठठिएवि जीए तं, न कुलीणेहिं कायव्यं ॥४॥ प्रातरमूनि पद्यानि दृष्ट्वाऽऽमभूपोऽक्षराण्युपलक्षयामास दथ्यौ च अहो गुरूणां मयि कृपालुता मया मातंगीसंगश्चिन्तितः तस्मात्पापात्कथं छुटिष्यामि क्व यामि कथं ? गुरोर्मुखं दर्शयिध्ये किं च तपः करोमि वह्नौ प्रविशामि भूमिमध्ये वा भृगुपातं करोमि वा। ततो राजा चिता रच20 यित्वा यावदग्नौ प्रविशति तावद्गुरुणा हस्ते धृत्वोक्तं त्वया मनसा पापं बद्धं मनसा च मुक्तं । यतः-- मनसा मानसं कर्म, वचसा वाचिकं सथा । कायेन कायिकं कर्म, निस्तरन्ति मनीषिणः ॥१॥ ततो राजा गुरुवचसा निवृत्तो गृहे समागतः आलोचना लात्वा तत्तपश्चक्रे च । इति आमकुमार्गगमननिवृत्तिसम्बन्धः ॥४८८॥ [489 ] अथ आमसमस्यासम्बन्धः । अन्येशुरामो राजपथे गच्छन् हालिकप्रियां एरंडबृहत्पत्रसंवृतस्तनविस्तरां एरण्डपत्राणि विचिन्वाना गृहपाश्चात्यभागे दृष्ट्वा गाथार्द्ध बबन्ध वक्ति१. व्रअन्त्यशुचयः पत्तिवैवापरे । २. किंचातः । ३.कमो। 25 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy