SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ 16 चतुर्थोऽधिकारः [ २६७ तस्मिन्नुपविष्टे अपरनरपावं पृष्टं स्थगीहस्ते किं बीजोरा ? ततो धर्मभूपेन पृष्टं-राजा कथं कथयात्र नागादाकारयितुं गुरोः ? ततस्तेनोक्तं-आगत एवाज्ञेयः राज्ञा पृष्टः कीदृशः आमास्ति गुरुणोक्तं-स्थगीसदृशोऽस्ति । ततो धर्मेण यूयं उक्तं) पश्चाद्यात राजानं अत्र प्रेषयत ततस्ते सर्वे गुरून् वन्दित्वा जगुः--भगवन् ! भवद्भिः शीघ्रं गोपगिरौ आगम्यते । गुरुभिः प्रोक्तं-'वर्तमानयोगिई। ततस्ते गता घटिकायोजनाष्ट्रीमारूढो राजा स्वपुरं प्रति चचाल। 6 इतो गुरवो धर्मभूपतेः पुरः प्रोचुः-वयं चलिता गोपगिरि प्रति राजाऽवग–यथामभूपागमनं विना गमिष्यते तदा प्रतिज्ञाभंगो भविष्यति । गुरुगोक्तं यः स्थगीरूपभृत् । स आगतः मयोक्तं-'आप' एकेन नरेण प्रोक्तं मयापि च बी बोरा स्थगोतुल्यः प्रोक्तः । ततो धर्मः प्राह-अहं वाहितो वचश्छलान् -आमो विद्वान् गुरुवो विज्ञाः अहं मुग्धः । गुरुणोक्तं-- भामो दर्शितो भवतः । ततस्तं भूपं मुकलाप्य बप्पभट्टिगुरुः सूत्सवं गोपगिरी गतः। 10 इति आमभूपलक्षणापुरीगमन धर्मभूपमिलनसंबंधः । ४८७।। [488 ] अथ आमकुमार्गगमननिवृत्तिसम्बन्धः । अन्यदा राजसभायामामस्य गायकवृन्दं समायातं तच्च गातुं मधुरध्वनिप्रवृत्तं आमभूपतिरेको बालिका मृगांकमुखी स्वारीरूपा गायन्तीं दृष्ट्वा मदनन्धरपीडितोऽभूत् । 'ततो राजा बद्यद्वयमपाठीतवक्त्रं पूर्णशशी सुधाधरलता दन्ता मणिश्रेणयः, कान्तिः श्रीमनं गजः परिमलस्ते पारिजातद्रमः। वाणी कामदुधा कटाक्षलहरी सा कालकूटच्छटा, तत्किं चन्द्रमुखि ! त्वदर्थममरैरामन्थि दुग्धोदधिः ॥१॥ जन्मस्थानं न खलु विमलं वर्णनीयो न वो, दूरे शोभा वपुर्षि निहिता पंकशंकां तनोति । विश्वप्रार्थ्यः सकलसुरभिद्रव्यदर्पोपहारी, नो जानीमः परिमलगुणः कस्तु कस्तूरिकायाः ॥२॥ सूरिभितिं महतामपि मनःपरिवृत्तिर्भवति । यतः अक्खाण रसणी कम्माण, मोहणी तह बयाण बंभवयं । गुत्तीण य मणगुत्ती, चउरो दुक्खेण जिप्पते ॥१॥ उत्थिता सा सभा, राझा वर्या सभा त्रिभिर्दिनः कारापिता गृहरूपामातंग्या सममिह वत्स्यामीति ध्यायति स्म१. पारिजातद्रुमाः । 20 25 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy