SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽधिकारः [ २६९ "वइविवरनिग्गयदलो एरंडो साहइञ्च तरुणाणं" सूरिपार्श्वे पृष्टं, सूरिणा चापूरि इत्थ घरे हालिअवहू इद्दहमित्तत्थणी वसइ ॥१॥ ___ श्रुत्वैतद्राजा चमत्कृतः । अन्यदा प्रोषितभतकां वासगृहं यान्तीं वक्रग्रीवा दीपकरां ददर्श गाथाद्ध चक्रे नृपः “दिज्जइ श्वंकगीवइ २दीवउ पहिअजायाए"। सूर्यग्रेऽपाठीत् , सूरिणापूरि पियसंभरणपलुट्टन्त अंसुधारानिवायभीयाए ॥१॥ राजा चमत्कृतः । अन्यदा सौधोपरिस्थेनामेन एकस्मिन् गृहे प्रविष्टो यतिदृष्टः तद्गृहस्था स्त्री कामाता यतिरिरमायषुः कपाटं ददौ मुनिस्तां न वाञ्छति । ततस्तया मुनिः पदतलेनाहतः 10 तस्या नेपुरं मुनिचरणे प्रविष्टं काकतालीयन्यायाद्राजा समस्यां चकार __ "कवाडमासज्ज वरंगणाए, अब्भत्थिओ जुन्धणगचियाए"। सूरिः प्राह "न मनिअं तेण जिइंदिएणं, सनेउरो पन्चइअस्स पाओ" ॥१॥ , अन्यदा प्रोषितभर्तृकाया गृहे भिक्षुर्भिक्षार्थी प्रविष्टः तया भिक्षुवशीकरणाय वरान्नमानीतं 15 उपरि कौकैर्भक्षितं मुनिदृष्टिस्तदा तस्या नाभौ पपात तस्या दृष्टिर्मुनेर्मुखे । आम एतदृष्ट्वा समस्यां चकार "भिक्खायरो पिच्छइ नाभिमंडलं, सा पिच्छइ तस्स य आणणं वुअ" । सूरि प्राह "आणाय भिक्खोपरि काकघातया, विलियं तेहिं न जाणिअं तु" ॥१॥ 20 राजा रजितः ततो राज्ञा धनं दत्तं गुरुणा न गृहीतं । ततस्तेन द्रव्येण लेप्यमया प्रतिमा एका मथुरायाम्१ 1 एका मोढेरकवसहिकायाम् । एका अणहिल्लपुरस्थितायाम्३ । एका गोपगिरौ४। एका ३सामारकपुरे५ कारिता प्रतिष्ठा प्रभावनादिरपि कारिता । इति आमसमस्यासम्बन्धः ॥४८९॥ [ 490] अथ आमाभिग्रहसम्बन्धः । एकदा आमभूपस्य पुरः सूरिरुपदेशं ददौ१. मगीवाइ । २. दीवो । ३. सातारकपुरे । 25 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy