SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ -२६६ ] [486 ] अथ लक्षणापुरीस्थितेन गुरुणा समस्यापूरणसम्बन्धः । आमभूपः श्रीबप्पभट्टिगुरुं "याम स्वस्तीति” काव्यवाचनात् ज्ञातवान् । मम मनो इस्ला गुरवो गताः । गुरवोः ज्ञानिनः मया मुधा दुश्चिन्तितं राजा बप्पभट्टि स्मारं स्मारं दुःस्न्यभूत् । अन्यदा वहिर्गतेन राज्ञा सर्प मुखे धृत्वा वाससाछाद्य गृहमानीतवान् सभायां कवीनां 5 पुरः श्लोकाद्धं प्राह 10 15 प्रवन्धपश्ञ्चशता 20 " शस्त्रं शास्त्रं कृषिर्विद्या अन्यो यो येन जीवति" । - यदा न केनापि पदद्वयमप्रेतनं पूरितं । तदा राजा जगौ यः समस्या पूरयति तस्मै लक्षं दास्ये बहुषु दिनेषु गतेषु एकः पुरुषः समस्यां पूर्णां चकार " सुगृहीतं च कर्त्तव्यं, कृष्णसर्पमुखं यथा" ॥१॥ ततो राम्रोक्तं- भो पुरुष ! सत्यं ब्रूहि मया मानितं तुभ्यं दास्यते, केनेयं समस्या पूरिता । ततस्तेनोक्तं लक्षणावत्यां गतस्तत्र मया श्रीवप्पभट्टिपाइ समस्यार्द्ध पृष्टं गुरुणाऽग्रतः पदद्वयं प्रोक्तं । ततो राजा दध्यौ स गुरुः कथमत्रायास्यति । एकदा आमः पुराद्वहिः न्यग्रोधद्रोधः पान्थं मृतं ददर्श । तस्य तरोः शाखायां - करपत्रकं गलद्विमुङ्व्यूहं लम्बमानं च दृष्ट्वा गाथार्थ प्रावणिलिखितं दृष्टवानिति "तईया महनिग्गमणे पियाइ घोरं सुएहिं जं रुण्णं ।" तदपि गाथार्द्ध भूरि कवीनां पुरः प्रोक्तं ततो न केनापि पूरितं । जनं प्रेष्य सूरिपार्श्वात् समस्या पूर्णां ज्ञातवान् - करवत्तयबिंदुय निवडणेण तं मज्झ संभरियं ॥२॥ एवं श्रुत्वा राजा नित्यं सूरीन् सस्मार | इति लक्षणापुरीस्थितेन गुरुणा समस्यापूरणसम्बन्धः || ४८६|| [487 ] अथ आमभूपलक्षणापुरीगमनधर्मभूपमिलनसम्बन्धः । एकदा श्रीआमराजेन गुरुमाकारयितुं मन्त्रिणः प्रषिताः । गुरवो यदा चलितुं लग्नास्तदा धर्मराजाचष्ट-यदा आमभूपः भगवत आकारयितुमायात्यत्र तदा गन्तव्यं ममापि तस्य नृपतेर्दर्शनेच्छा विद्यते । ततो गुरुणोक्तं - राजा नायास्याति अत्र, तथापि ज्ञापयिष्यते । ततो मन्त्रिण 25 आकार्य रहः प्रोक्तं- आमकेन स्थगीयरूपभृता प्रातः सभायामागम्यते, मन्त्रिणः पश्चाद्गताः आमस्य बप्पभट्टेरनागमनादिकारणं प्रोचुः । ततोऽन्यदा प्रभाते श्रीधर्मभूपादिश्राद्धसंकुलायां सभार्या स्थगीरूपधर आमो भूरिनरैर्युक्त आगच्छन् दृष्टो यदा तदा गुरुणोक्तं- पुनरामनरा आगच्छन्तः सन्ति मदाकारणाय, यदा सभायामागतस्तदा । गुरुभिः प्रोक्तं - "आम ! आवओ" " Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy