SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २२६ ] प्रबन्धपञ्चशती श्रीरामोऽवग- तदन्यथा न भवति, यन्मयोक्तं तथैव तत् । हीनप्रतिज्ञा पुरुषो, वर्जनीयः श्मशानवत् ॥४॥ वतः श्रीरामो लक्ष्मणं प्रति राज्यरक्षायै यदाऽवगतदा लक्ष्मणो जगौ प्रपतेत् द्यौः सनक्षत्रा, पृथिवी शकलीभवेत् । शैत्यमग्निरियान्नेह, त्यजेयं रघुनन्दनम् ।।५।। ततो मरतोऽवग- अहं पादुके राज्ये न्यस्य सेवकीभूतो राज्यं रक्षयिष्यामि, शिया मझ दासन्या । धीरामः प्राह - आलस्योपहतः पादः, पादः पापण्डमाश्रितः । राजान सेवते पाद, एकः पादः कृषीवलः ॥१॥ एकं पादं त्रयः पादा, भक्षयन्ति दिने दिने । तथा भरत ! कर्त्तव्यं, यथा पादो न सीदति ॥२॥ एवं शिक्षा लात्वा मरतः पश्चात्समागतो राज्यं न्यायाध्वना पपाल । इति न्यायमार्गे पृथिवीपालने रामशिक्षासम्बन्धः ॥४२१॥ [422] अथ सीतापहारे रामविलापसम्बन्धः । 15 यदा सीता रावरणेनापहृता तदा रामविलापाश्चैवम्-अशोकवृक्षं प्रति प्राह रक्तस्त्वं नवपन्नवैरहमपि श्लाध्यैः प्रियाया गुणै स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे ! मामपि । कान्तापादतलाह तिस्तव मुदे सत्यं ममाप्यावयोः, सर्व तुल्यमशोक ! केवलमहं धात्रा सशोकः कृतः॥१॥ 20 रात्री चन्द्रं दृष्ट्वा रामः प्राह ससंहर खीणो कांइ, रोहिणी पासि बइटी अह । अम्ह दुक्खसयाई, रमणी रावण लेउ गउ ॥२॥ पश्चाक्लक्मणो रामं प्रति प्राहेति कांई झुरई तू राम सीता गई बलि आविसि । सोनइ न लागइ सांबि, माणिकि महल वइसइ नहीं ॥३॥ इत्यादि सीतापहारे रामविलापसम्बन्धः ॥४२२॥ "Aho Shrutgyanam'
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy