SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽधिकारः [ २२५ स्वपरिवारं वात्वा परस्मिन् जलाशये गतः । ततः प्रातलुब्धका भागत्य सर्व वत्सर आलोच सर्वे मत्स्वा गृहीताः । ततस्तावपि छलं कुर्वाणौ बुद्धया, धृत्वा मारयित्वा च शतबुद्धिं शिरि कृत्य सहस्रबुद्धिं प्रस्वयन लुब्धको वलितो यत्र एकबुद्धिरस्ति तत्रागतः तं तथा festi [रड्डा ] एकबुद्धिः प्रियां प्रत्याह- हे प्रिये ! विलोकय - शतबुद्धिः शिरःस्थोऽयं, सहस्रबुद्धिः प्रलम्बितः । एकबुद्धिरहं भद्रे ! क्रीडामि विमले जले || इति एकबुद्धि - सतबुद्धि - सहस्रबुद्धिमत्स्य सम्बन्धी मत्स्यानाम् ||४१६ || [420] अथ भवितव्यतायां रावणसम्बन्धः । रामरावणयोर्महायुद्धं बभूव । लक्ष्मणेन रावणो हतः । ततो मुहूर्त्तान्तरे अतिथमः केवली षट्पञ्चाशत्सहस्रसाधुपरिवृतो लङ्कापुर्या समागतः । यदि स ऋषीश्वरो रावणे जीवति समागमिष्यत्तदा रामरावणयोर्मिथः प्रीतिरभवत् परं भवितव्यतायोगात्म नागात् । उक्तं च अह तस्स दिणस्संते, साहू नामेण अमियबलो । छप्पन सहस्सजुओ, मुणीण लंकापुरी पत्तो ॥ १ ॥ जड़ सो मुणी महप्पा, पत्तो लंकाहिवम्मि जीवंते । तो लकखणस्स पीई, होंती सहरक्वसिंदेन ॥२॥ इति भवितव्यतायां रावणसंबंधः ||४२०|| [ 421 ] अथ न्यायमार्गे पृथिवीपालने रामशिक्षासम्बन्धः । श्रीवशरबराजेन रामस्य वनवासादेशो दसः तदा बोरामस्तातपादो प्रणम्य वनवासाय हटा। यतः आहूतस्याभिषेकाय, प्रस्थितस्य वनाय च । दशुर्विस्मितास्तस्य, मुखरंगं समं जनाः ॥ १ ॥ भरतः श्रीरामपूष्टौ गत्वा पदयोर्लगित्वा विज्ञापयामास । यत्पापं ब्रह्महत्यायां यत्पापं कपिला बघे । तत्पापमेव मे याता, द्यार्थोऽनुमतेम ||२|| लक्ष्मणं राज्यरक्षायै, प्रहिणु पृथिवीपते ! मया प्रेष्येण गन्तव्यं, स्वया सह वनं ध्रुवम् ॥३॥ " Aho Shrutgyanam" 5 10 15 20 25
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy