SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽधिकारः [423] अथ शक्तिहते लक्ष्मणे रामविलापसम्बन्धा। मणे शक्तिहते सदुःखं रामः प्राहभुक्ते स्म भोजनपरे स्वपिति स्म सुप्ते. जन्मापि मामनु भवानतनोत् किमेतत् । त्यक्त्वा क्रमं यदकरोत् सुरलोकयात्रां, सापत्यजः प्रकटितः किमयं विकारः ॥१॥ स्थाने स्थाने कलत्राणि, मित्राणि च पदे पदे । तं देशं नैव पश्यामि, यत्र भ्राता सहोदरः॥२॥ न मे दुःखं हृता सीता, न दुःखं लक्ष्मणे हतः । एतदेव महादुःखं, यन्त्र राज्यं विभीषणे ॥३॥ इति शक्तिहते लक्ष्मणे रामविलापसम्बन्धः ॥४२३।। [424 ] अथ विनये हनुमद्वचःसम्बन्धः । देवाज्ञापय किं करोमि किमहं लङ्कामिहैवानये, जंबूद्वीपमितो नये किमथवा वारां निधि शोषये । हेलोत्पाटितवन्ध्यमन्दरहिमस्वर्णत्रिकूटावलः, क्षेपक्षोभविवर्धमानसलिलं बध्नामि वारां निधिम् ॥१॥ पावालतः किमु सुधारसमानयामि, निमीड्य चन्द्रममृतं किमुपानयामि । उद्यन्तमुष्णकिरणं किमु वारयामि, कीनाश नाशु क गशः किमु चूर्ग यामि ॥२॥ इति विनये हनुमद्वचःसम्बन्धः ॥४२४॥ [425] अथ संसारासारतायां महेश्वरदतमहिषादिसम्बन्धः। साम्रलिप्त्यां पुर्या समुद्रो वणिक् । बहुला प्रिया । महेश्वरदतःपुत्रः, सस्य गङ्गिला भाऽभूत् । समुद्रो महारम्भपरो मृत्वा तत्रैव पुरे महिषोऽजनि क्रमाद्वहुला मृत्वा तत्रैव गृहे शुनी बमव । गङ्गिला स्वच्छन्दचारिणी कुशीला । अन्यदा रात्रौ ता भुक्त्वा कश्चि द्विटो गडाम् महेश्वरदत्तेन हतः स च मृत्वा गङ्गिलायाः पुत्रोऽभूत् , जातो वार्षिकः । कन्यदा पितुः सांवत्सरिकादिने महेश्वरदत्तेन पितृप्रीत्यै पितृ मोवो महिषो विनाशितः । "Aho Shrutgyanam
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy