SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ 10 द्वितीयोऽधिकारस तो भणियं तणएणं, रंडा मा भणसु ताय पढमंमि । सो भणइ तुम्ह जणणी, सयावि रंडा मए भणिआ ॥११॥ तहवि न जाया रंडा, कि रे दुद्धाइ मंगलसएहिं । जो मंमि एवमाई, तब्भणिमाणं नो संखा ॥१२॥ एवं स श्रेष्ठी दुष्टवचःपरो न निववर्ते । एवं ममापि स्वभावेन सत्यपि सामायिके । सावधवचोजल्पनं । विसढः सावा सामायिकं करोति स्म । यदा कोऽपि वारयति तदा स वक्ति-यदा त्वं स्वर्गे गमिष्यसि तदाऽहं मादेङ्गिको भविष्यामि । मम केलिस्वभावो न याति । कालेन निसढः सामायिकपरो मृत्वा महर्द्धिकः सुरः स्वर्गे जातः ! पिसढो मृत्वा स्वल्पद्धिको मार्दङ्गिको जातः । तेन प्राक्स्नेहात् गौरवेण दृश्यमानोऽपि तद्विभवं दृष्टा प्राग्भवं स्मृत्वा झूरयति । सरिसो गिहिधम्मो. दोहिवि परिवालिओ तहषि जाओ। अज्झवसायवसेण, एसो सोमी अहं भिच्चो ॥१३॥ इत्यादि । ततो द्वावपि मुक्ति यास्यतः । इति सामायिके निसढ[वि.सढकथा ॥ ३६१ ॥ [363] अथ सम्यक्त्वे वज्रकर्णकथा । वनकर्णभूपः सम्यक्त्वधारी नान्येषां देवानां मस्तकं स्वं नामयति । ततो मुद्रिकास्थं जिनं नमन् निजेशं सिंहोदरं न नमति । तस्य क्रमाद्रामलक्ष्मणौ धर्मात्साहाय्यं चक्रतुः । उक्तं च अहं सात्विकमूर्धन्यो, वज्रकर्णमहीपतिः । सर्वनाशेऽपि योऽन्यस्मै, ननाम न जिनं विना ॥१॥ इति सम्यक्त्वे वज्रकर्णकथा ॥३६॥ [383 ] अथ रामलक्ष्मणरावणहनुमत्सीतामूर्खत्वसम्बन्धः । रावणं जित्वा पश्चादयोध्यायामागच्छन् रामो लक्ष्मणेनोक्तः । तुङ्गगिरौ हनुम-माता] मातुमिल्यते । ततो रामप्रेषितोऽग्रे भूत्वा हनुमान गत्वा मातरं नत्वाऽवग-राम आगच्छन्नस्ति, किमपि भव्यं वाच्यं । "आगच्छन्त्वत्र रामादय" इति तयोक्ते आगता रामादयस्तत्र । हनु- 25 मन्मात्रोक्तं--भो राम ! मूर्खकुटुम्ब ! त्वया गम्यतां । रामोऽवग-भो मातरहं कथं त्वया मूर्खः कृतः १ सा तूवाच--यत्त्वं सौवर्ण मृगं झात्वाऽपि तत्पृष्टौ धावितः, मृगा रेमया न भवन्तीति न विचारितं, अतस्त्वं मूर्खः । यत: 16 20 "Aho Shrutgyanam".
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy