SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २०० ] प्रबन्धपश्चाती न भूतपूर्व न कदापि संस्मृतं, हैमः कुरङ्गो न कदापि वीषितः । तथापि तृष्णा रघुवंशजस्य, विनाशकाले विपरीतबुद्धिः ॥१॥ लक्ष्मणेनोक्तमहं कथं मूर्खः ? सा चाह-लोकोक्त्यैवं प्रोच्यते-रामेण खरदूषणाभ्यां सह युद्धं कुर्वाणेन यथा सिंहनादरूपास्विरः कृतः तदा त्वं राम मरणान्तेऽप्यारीस्वरमजल्पन्तं हात्वाऽपि सीता शून्यां मुक्त्वा तत्रागाः। अतस्त्वमपि मूखः ।२।। सीतयोक्तमहं कथं मूर्खा ?-यद्रामकर्षितरेखायाः बहिः पदं दत्तवतीति तेन मूर्खा ॥३॥ हनुमता पृष्टं-कथमहं मूर्खः ? सा प्राह-ईदग्बली भवान् लङ्कावने सोतापार्वे गवः सन् तामुत्पाट्य यन्नानीतवान् अतस्त्वमपि मूखः ।४।। सबद्धवानर्योक्तं यथा सत्यं मानितं तथाऽन्यैरप्यधुना वृद्धप्रोक्तं माननीयम् । इति रामलक्ष्मणहनुमत्सीतामूर्खत्वसम्बन्धः ॥३६३।। [364] अथ लोका भूपानामपि दुराराध्या भवन्तीति विषये रामसम्बन्धः । रामेण वने गच्छता भरतं प्रति शिक्षेति दत्ता आलस्योपहतः पादः, पादः पापण्डमाश्रतः । राजानं सेवते पादः, एकः पादः कृषीबलः ॥१॥ 16 एकं पादं त्रयः पादा, भक्षयन्ति दिने दिने । तथा भरत ! कर्त्तव्यं, यथा पादो न सीदति ॥२॥ तदनु रामपादुकां सिंहासने उपवेश्य १२ वर्षाणि भरतो राज्यमकार्षात्मजा चाऽकरामकरोत् । रामागमे तलिका तोरणबन्धनाय प्रत्यर्ट्स एकैकसूत्रफालकमार्गणेन कैश्चिदपितं, कैबिन, केचित्तदा दूनास्तस्मिन्मार्गणे । द्वितीयदिने प्रजा रामं नन्तुं यदा गताः सुखोक्तौ रामेण पृष्टायो दूनैः कैश्चिदुक्तंभरतेन वयं पीडिताः । ततो रामेण भरतः पृष्टः सन्प्राह--मयाऽद्य 20 यावत्सूत्रफालक विना कोऽपि लोको न मार्गितः । ततो रामे माचिन्ति भविष्यद्विवाहाय स्था पितमहिषीदोहनेच्छावत् बहुदिनेषु या न दुग्धा सा विशुष्का । अतः प्रजाऽप्येवं । सतो रामेण एकः करः कृतः ततोऽष्टादशकरा जाताः। इति लोका भूपानामपि दुराराधा भवन्तीति विषये रामसम्बन्धः ॥३६४॥ [365] अथ विशिष्टशाकुनिकनरज्ञातृसम्बन्धः । युगान्धरीदण्डिकोपविष्टां दुर्गा शब्दयन्ती दृष्ट्वा शाकुनिक पुमान् प्राह---यस्याः परिणेतृदेतोः शकुना विलोक्यन्ते सा कन्या मासत्रयोत्पन्नगर्भा विद्यते तृतीयपर्वसमुत्पन्न कीटकत्वात् । तथैव दृष्ट्वा शकुनविद् प्रशंसितः । इति विशिष्टशाकुनिकनरज्ञातृसम्बन्धः ॥३६५।। "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy