SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ १९८ ] प्रबन्धपञ्चशती प्रक्ष्येते, भवद्वषो मार्गोऽपि न ज्ञायते, अतो हास्यमभूत् । साधू जगदतुः--द्वौ मागौं स्त:द्रव्यभावरूपी। वयं तु भावमार्ग जानीमः। द्रव्यमार्गोऽयं गमनारब्धः पन्थाः, [ तस्मादायमार्गात्त इह लोको न स्यात्, द्रव्यमार्गात्तु स्यात् ] तस्मात् भावमार्गात्तु न द्रव्यमार्गादिहलोकः स्यात् । भावमार्गात्तु स्वर्गादिशिवान्तं सुखं स्यात् ।भावमार्गः सामायिक सामाईअंमि उकए।११ इत्यादि । ततो द्वावपि सामायिकाभिप्रहं ललतुः । क्रमाद्विसढः प्रमादी मित्रेण वार्यमाणोऽपि सामायिकं हास्यकौतुकादिभिः खण्डयति, विकथाः करोति स्म । अन्यदा कृतसामायिकं तं प्रति श्राद्धैरुक्तं-निरवचं सामायिकं सावधैर्वचोभिन खण्ड्यते । ततः स प्राह-मम प्रकृतिरियं, मत्प्रातिवेश्मिक सान्त इवास्ति । यतः-- मह पाडिवेसओ जह, वारिज्जंतोचि पुत्तनत्तूहिं । अहिअं निठुरभासी, होइ तहा अहमपि अहनो ॥२॥ तथाहि-अस्ति सान्तो नाम्ना धनी, स च निष्ठुरमेव भाषते पुत्रादिभिः समं । तथाहि-- निठुरभासी पुत्ताइ संतई दुमेइ । अह अन्नया पत्तो, वीवाहो तस्स गेहमि ॥३॥ तणयदुहियाइ ततो, पत्ते वरिणज्जयस समयंमि । पुत्तेण पिया भणिओ, पजंपि[य] व्वं न दुव्ययणं ॥४॥ अन्नोवि हु भासंतो, अमंगलं ताव वारिअव्वो अ । जम्हा आसन्नोच्चिअ, पवट्टए लम्गसमओत्ति ॥५॥ तो भणइ सिट्ठिसंतो, लग्गं वा इओ मरणं वा एउ । नाहं किंचिवि भणिमो, मुउव्य मुक्क व्व चिट्ठिस्सं ॥६॥ तत्तो निसीहसमए, सयं समुट्टे वि संत[ओ] सिद्धि। अवलोइविगहचक्कं, विणिच्छियं लग्गसमयं व ॥७॥ सो सद्दइ नियतणयं, रे रे छोहरय गोरकयंडोउ । उहवसु जेण लग्गं, सो साहइजइमूओ नेव ॥८॥ तो भणियं तणएणं, मामा ताय एरिसं वयणं । भणसु सुभासियवयणं, जं चउरीए धूया चडिही ॥६॥ चडउ चडरीए सूलीए वावि ताहि न किंपि पिस्सं । जाव न एसा रंडा, मज्झ गिहाओ विणीहरिआ ॥१०॥ 25 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy