SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽधिकारः [ १९७ सहिडोकयनस्मि । युवा प्राह-किं रत्नं पतितं ? वृद्धो जगौ भवद्भिरपि जीवद्विरत रत्न हारयिष्यते, युवाऽवग-किं रत्नं भवति तत् विलोक्यते । वृद्धोऽवग-यौवनरत्नं हारितं पातितं च तद्विना सर्वोऽपि पुत्रपत्नीप्रभृतिर्न मानयति । यतः-- गात्रं संकुचितं गतिविगलिता दन्ताश्च नाशं गता, दृष्टिर्भश्यति रूपमेव हसते वक्त्रं च लालायते । वाक्यं व करोति बान्धवजनः पत्नी न शुभ्रषते, ___ हा ! कष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते ॥१॥ युवा प्राह-सत्यंवृद्धेनोक्तं--ततो वृद्ध क्षमयित्वा युवा गतः । इति वृद्धत्वे वृद्धनरसम्बन्धः ॥३५९।। [ 360] अथ बुद्धौ श्रेष्ठिपत्नीसम्बन्धः । एकस्मिन् पुरे धनिनं राजा दण्डयितुमिच्छति बलं चिन्तयति च, परमवसरं न लभते । 10 दीपालिकावसरे राज्ञा च्यातं-मम लक्ष्मीः पट्टराजी वर्तते । एतद्भार्या तु प्रभाते वक्ष्यति _ 'पइ सिलाछि निसरि अलछि इति वदन्ती बहिनिर्यास्यति एवं प्रोक्तेऽहं धनिनं दण्डयिष्यामि । भेष्टिना राजाभिप्रायशेन पत्नीति शिक्षिता शूर्पकं त्यजन्ती प्रोवाचोच्चैः । 'पाडोसीनि रीति रीति' एवं श्रुत्वा भूपो न दण्डयितुं समर्थोऽभूत् । ___ इति बुद्धौ श्रेष्ठिपत्नीसम्बन्धः ॥ ३६० ।। [361] अथ सामायिके निसढस[वि]सढकथा । असमंजसाइ जंपइ, गहिओ सामाई अंपि जो सट्टो । विसढो वि कुगइपत्तो, सो मो[सो] यइ अप्पणो खलिअं ॥१॥ तथाहि-साकेते पुरे आसधरः श्रेष्ठी मृदुभाषी, तस्य वसुन्धरा पत्नी, विसरः पुत्रः प्रमदमदादिवान , तस्य मित्र निसः प्रकृत्या धर्मकर्मकृत् । अन्यदा धनं प्रधानमिति हृदये कृत्वा धनार्जनाय निर्गतौ स्वगृहात्तौ । मार्गे चलन्तौ साधुयमुन्मार्गे समागच्छन्तं दृष्ट्वा च मिथश्चिन्तयतः । एतौ साधू बानिनौ लाभादि पृच्छयेते, 25 तदा तत्रैत्य ज्येष्ठः साधुराचष्ट को मार्गोऽमुकग्रामस्थ, ततस्तो हसतः स्म । इसनकारणे साधुना पृष्टे तौ वणिजौ जगदतुः--आवाभ्यां झातमेतौ साधू झानिनो स्तः अतो लाभादि 16 20 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy