SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ १९६ ] प्रबन्धपत्रशती गतौ कर्णो गतं पुच्छं, दन्तानां विद्यते कथा । . प . यः पला[य]ति स जीवति ॥१॥ एवं प्रोच्य गतः स शृगालो जिजीव चिरमेवं ये विनष्टं प्रामं दृष्ट्वा त्यजन्ति ते जीवन्ति । इति कृतकर्णपुच्छभृगालसंबंधः ॥३५६॥ [ 367 ] अथ प्रभुपूजायां कार्वाटिकासंबंधः। भीपुरे भूपपत्नी चन्द्रवती एक कार्वाटिकं मस्तकन्यस्तेन्धनभारं विक्रीणन्तं वीस्वाकस्मात् प्राप्तवातिस्मरणा भूपे शृण्वति गाथामेको प्रोवाच अडवी पत्नी नई अजल तोइ न बूढा हत्थ । अज्ज एह कबाडीह दीसइ साइज अवत्थ ॥११॥ 10 एतां गाथां श्रुत्वा सोऽपि कार्बाटिकः प्राप्तजातिस्मरणोऽश्रुप्रवाहं मुन्नन् बभूव । इतः भूपः पप्रच्छ-पत्नि ! एषा गाथा कस्माज्जल्पिता त्वया १ सा प्राह-वने अहं कार्वाटिकाऽभूवं, एष कार्बाटिको मम पतिरभूत् । प्रभोः पूजाफलं यतिपावें श्रुत्वा मटबीसम्बन्धिपुष्पाणि लात्वा नद्या जलं नीत्वा प्रभोः पूजामकार्षम् , एषः तु बहूक्तोऽपि प्रभोः पूजा नाकार्षीत् । अहं प्रभोः पूजाफलाद्भवत्पत्नी अभूवं । एष तु तदवस्थ एव । अतो मया गाया 15 प्रोक्तयं । ततो राजा सोऽपि कार्बाटिकोऽन्येऽपि बहवो जनाः प्रभोः पूजा चक्रुः । इति प्रभुपूनायां कार्वाटिकासंबंधः ॥३५७॥ [388 ] अथ योगिचेन्नकसम्बन्धः । एकदा योगिचेल्लको निर्गतौ । वर्त्मनि चेल्लकेनाकस्माद्वासनिका प्राप्ता कस्यचित् । ततोऽग्रे यदाऽचालीद्योगी, तदा चेल्लको जगौ । साम्प्रतमत्रासन्नग्रामे स्थीयते, तदा योगिनो20 क्तमात्मनो निर्ग्रन्थस्य का भीतिः ? ततश्चेल्लको यदा न चलति तदा योगिना ज्ञातमस्य पार्वे किमपि धनं विद्यते अतोऽस्य भीभवति । ततः पश्चाद्वलित्वा योगिना चेल्लको विलोकितः । धनं निर्गतं । ततः प्रोक्तमात्मनो धनमनीय भवति, तदिदं त्यज ! ततस्तेन धनं त्यक्तं । ततश्चेल्लको अगौ-भयं भाजने भवति, तच धनं, धनं च गतमतश्चल्यतां । ततो निर्भयौ भूत्वा योगिचेल्लको बेलतुः । इति भयभाजने योगिचेशकसम्बन्धः ॥३५८॥ [359 ] अथ वृद्धत्वे वृद्धनरसंबंधः । एको वृद्धो मार्गे अधोमुखो याति, तदा ते] तथा हिण्डमानं दृष्ट्वा तरुण एकः पुमान् प्राह-मो वृद्ध ! अधोमुखं किं हिण्डवते ! वृद्धोऽवग-रत्नमेकं मार्गेऽस्मिन् पतितं 25 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy