SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ 10 द्वितीयोऽधिकार [१५० [267 ] अथ वस्तुपालौदार्यदानबालचन्द्रसरिसम्बन्धः । एकदा बालचन्द्रझल्लेन श्रीवस्तुपालो वर्णिणत इतिगौरी रागवती त्वयि त्वयि वृषो बद्धादरस्त्वं पुन भूत्या त्वं च समुल्लसद्गुणगणः किं वा बहु ब्रूमहे । भीमन्त्रीश्वर नूनमीश्वरकलायुक्तस्य ते युज्यते, बालेन्दुं चिरमुच्चकै रचयितुं त्वत्तः परः कः क्षमः ॥१॥ तदनु मन्त्रिणा तस्य सूरिपदं दापितम् । इति वस्तुपालौदार्यदानबालचन्द्रसरिसंबंधः ॥२६॥ [ 268 ) अथ ललितासरोवरवर्णने ललितादेवीदानसम्बन्धः । हंसर्लब्धप्रशंसैस्तरलितकमलप्रत्तरङ्गैस्तरङ्ग नीरैरन्तर्गभीरैश्चटुलबककुलग्रासलीनैश्च मीनैः । पालीरूढद्रुमालीतलसुखशयितस्त्रीप्रगीतैश्च गीत र्भाति प्रक्रीडदातिस्तव सचिवबलचक्रवाकस्तटाकः॥१॥ ललितादेवीसरोवरवर्णने सोमेश्वराय १६ सहस्रान् ददौ । इति ललितसरोवरवर्णने ललितादेवीदानसम्बन्धः ॥२६॥ 15 [269] अथ सालिगसाधुदानसम्बन्धः । अनेकतीर्थोद्धारक सा० देसलसुतस० सालिगसंसदि कश्चिद्विजः समागात् । पृष्टः कुतः समागास्त्वम् ! तेनोक्तं तीर्थात् । किं वर्तते तत्र! श्रीऋषभदेवः सर्वदेवसुतोऽस्ति तेन वर्णिततीर्थ सहस्र दत्तिः । इति सालिगसाधुदानसंबंधः ॥२६९॥ [270] अथ समरसाधुनोद्धारकारितसंबंधः । 20 एकदा १८००००० अश्वयुतेन सुरत्राणेन जावडिप्रतिमा भग्ना । ततः उकेशज्ञातिचूडामणिसाधुसमराकेन १३७१ वर्षे श्रीशत्रुञ्जये प्रतिमोद्धारः कारितः । तदा संघार्चायां रागभट्टेनामाणि अधिकं रेखया मन्ये, समरं सगरादपि । कलो म्लेच्छालाकीणे, येन तीर्थं समुद्धृतम् ॥१॥ सुवर्णजिह्वादत्तिरत्र-- "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy