SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १५८ ] 5 10 16 प्रबन्धपश्चशती पित्तलसुवन्नरूप्पय---- रयणेहिं चंदकंतमाईहिं । जो कारेइ जिणवर - पडिमं सो पावए मुक्खं ||२॥ इति समर साधुनोद्धारकारितसंबंधः ॥ २७० ॥ 26 [271] अथ अर्बुदगिरौ साधुभीमकारित्तपित्तलमय प्रतिमासंबंधः । यथा श्रीमालज्ञातीयभीमसाधुना भीमेन अर्बुदे स्वकारितप्रासादे ५१ अङ्गुलमयी श्री आदिनाथप्रतिमा निर्मलबहुगालित पित्तलर सैश्चिकीर्षिता तावता प्रल्हादनपुरीय सं० धनाकेन विज्ञप्तं भो भीम ! मद्भागो मध्ये दातव्यस्तेन निषिद्धस्ततो बिम्बभरणवेलायां स्वाङ्गरक्षकबाहुद्वयं सहfreshत्वा विलोकनमिषेणागतो रसढालनवेलायां बाहुद्वयं विस्तार्य हाटकमध्ये मुक्तास्तेनाद्यापि द्वादशादित्यवद् झगझगायते श्यामिका न । सा० सम्प्रतिकुम्भमेरौ पूज्यमानाऽस्ति । इति अर्बुद गरौ भीमकारितपित्तलमयप्रतिमासंबंध || २७१॥ [272] मण्डपदुर्गे सीता कारितश्री सुपार्श्व प्रतिमासम्बन्धः । तथा सीतामहासती पूजनार्थं वनवासे लक्ष्मणकुमारकृता छगणमयी श्रीसुपार्श्वप्रतिमा तच्छीलमाहात्म्याद्वज्रमयी च जाता । सा सम्प्रत्यपि मण्डपदुर्गे यवनादिभिः कुसुमभोगादिभि : प्रेषणैः पूज्यमानाऽस्ति इत्यादि । इति मण्डदुर्गे सीताकारितश्रीसुपार्श्व प्रतिमासम्बन्धः ॥ २७२ ॥ [273] अथाप्रभूपकारितपौषधशाला संबंधः । यस्तनोति वरपौषधशालां, सर्वसिद्धि ललनावरमालाम् । सर्वदैव लभते सुविशालां, बोधिवीजकमलां विमलां सः ||१|| यथा गोपfit arraट्टीसूरिप्रतिबोधितश्रीआननरेश्वरेण सहस्रस्तम्भमयी साधुश्राविका20 सुगमप्रवेश निर्गमप्रवरद्वारत्रयमण्डिता, दूरतरपट्टशालोपविष्टसाधूनां प्रतिलेखनास्वाध्यायादिसप्तमण्डली वेलाज्ञापकमध्यस्तम्भबन्धि तमहाघण्टाटङ्कारवरणरणकारिणा, पौषधशाला कारिताऽऽस्रेण । तस्या व्याख्य-मण्डपस्त्रिलक्षद्रव्येण, ज्योतीरूपमणिशिलाछिन्नञ्चन्द्रकान्तमणिकुट्टिम (:), १२ सूर्यवन्निशायां सर्वत भापहः, पुस्तकाक्षर वाचनसूक्ष्मवादरजीय विराधनादिहेतोः पौषधशालापुण्यकृते आम्रभूपकारितपौषमशालासंबंधः || २७३|| आम्रकथा । [274] अथ पौषधशालायां सोन्तूसम्बन्धः । * जूर्णपट इति प्रत्यन्तरे । "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy