SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽधिकारः [ १२१ ततः स पुमान प्रत्यहं गङ्गाबुद्धधा ता नमस्करोति ॥१९७।। इति साक्षाद्गङ्गास्त्रीसम्बन्धः ॥ १९७॥ [ 198 ] अथ प्राक्कमणि मित्रद्वयसम्बन्धः । चन्द्रमामे द्वौ सहदी भीमार्जुननामानौ वसतः स्मः । एकदा ताभ्यां छागी एका आनीता। एकेन तस्याः पादचतुष्कं बद्धं । द्वितीयेन गलं छिन्नमसिना छागी भक्षिता सर्व कुटुम्बेन । ततः । क्रमात्कियता कालेन छागोजीवः कर्म क्षिपन कमलपुरे श्रीदश्रेण्ठिपुत्री चन्द्रावत्यभिधाऽभवत् । भीमजीवः क्रमात् लक्ष्मीपुरे धनश्रेष्ठिपुत्रश्चन्द्रनामाऽभूत् । कर्मवशात्तयोः पाणिग्रहणं जातं चन्द्रावतीचन्द्रयोः । एकदा तस्य चन्द्रस्य गृहे कोऽपि प्राघूर्णको निशिवासे स्थितः । तदा कलिं कुर्वत्या प्रियया रुष्टया पतिमन्यमिच्छन्त्यास्तं पतिं सुप्तं निर्भरं ज्ञात्वा शनैः पत्युः शिरश्चिच्छेद । स्वमस्तका- 10 कलङ्कमुत्तारयितुकामा प्राघूर्णकसुप्तस्य हस्तौ रुधिरेण लिम्पयामास वस्त्राणि च । ततो यदा स उत्थाष चलनभूचावत्तावत्कलकलं चक्रे । जगौ च-धावत धावत लोकाः मर्म पत्युः शिरश्छिस्वाऽसौ याति । लोका राजपुरुषा मिलिताः । स च धृतः, हस्तौ वस्त्राणि रुधिरक्लि. नानि दृष्ट्वा राज्ञा शापितं ततो राजादेशात्तस्य हस्तौ पादौ छिनो । ततः स छिन्नहस्तपदो जिजीवायुर्बलात् । - 15 एकदा शानिपार्श्वे तेन पृष्टं-मया किं पापं कृतं येन ममाहो हस्तौ छिन्नो ? ज्ञानी प्राहत्वया पूर्वमर्जुनभवे यस्याः छाग्या पादौ बद्धौ धृतौ भोमेन च तत्याः शिरच्छि नं यत्त्वया हस्तपादा वृताः । अतोऽधुना हस्तपादाश्छिन्नाः। यत्कर्म क्रियते तदेव प्राप्नोति जीवः । इति प्राक्कर्मणि मित्रद्वयसम्बन्धः ॥१९८।। [199 ] अथ दाने युधिष्ठरभीमसम्बन्धः । अन्येयुयुधिष्ठिरस्य भूपस्याने एकः कविराशीर्वादं ददाविति-- द्वाभ्यां सहोदराभ्यां त्वं, सुभक्ताभ्यां युधिष्ठर ! जीयाच्च पृथिवीं न्याय-मार्गेण पालयंश्चिरम् ॥१॥ तदा युधिष्ठिरोऽवग्-यत्त्वया कूटं जल्पित, मम तु सर्वे सोदराः सदृशा एव । यतःचेतः सार्द्रतरं वचः समधुरं दृष्टिः इसन्नोज्वला, शक्तिः शान्तियुता मतिः श्रितनया श्रीर्दानदैन्यापहा । रूपं शीलयुतं श्रुतं गतमदं स्वामित्वमुत्सेकता निर्मुक्तं प्रकटान्यहो न वसुधाकुण्डान्यमून्युत्तमे ॥२॥ 25 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy