SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १२० ] प्रबन्धपञ्चशती 'हय हींसारो खेहरो दीसइ वंग बलंति' पत्नी प्राह-लोडिज्जई तुह गुठडा, चाहड पुहुतो कंत । मंति धूरि कुमरपालह, दतिसमदलिसंजुत्त करिहि कटीकरमालह ॥२॥ दीसइ दुगबलंति लोडिज्जइ ताह गोठड। बाहडसूय चाहडहयमर हींसीगे। रायघरद्विहिं पेसीओ, बंबेरो जव कुट्ट पीसंता उट्टविगओ रायंगणि लट्ठा ॥३॥ गययंगणिलट्ट भणइ बरकामिणि भोली निगुण जिट्ठइ निद्धोरचोरक्कियभूरको अपोलिअकयसमयं महीराजि गयणि गजबडिहिं मरट्टीअ चाहडचंपीअपुअदूअलदुलीअरणिरायथरट्टिहिं । एवं वीसलराजः प्रियापावें श्रुत्वा चाहडेन समं युद्धं चक्रे मिथोऽतीव संग्रामोऽभूत् । 10 वीसलभूपो हतः । पुरान्तरे चाहडः प्रविष्टः तदा वीसलभूपपत्नी प्राह त्वं चिरं जय, स्खया द्विषोऽनेके जिताः।' यतः-जंगडूर जडहार डगीअ अज्जपुर० एवं श्रुत्वा चाहडो देवगृहे देवान्नत्वा वीसलपुत्रं तस्मिन राज्ये न्यस्य तत्रत्यान् दुकूलतनकान् पट्टसूत्रवस्त्रवनकान् पञ्चशतीमितकुटुम्बकसहितान् लात्वा दण्डं च पत्तने समेत्य चाहडः श्रीकुमा रपालभूपालं ननाम । तेषां पट्टसूत्रवनवनाकानां आवासा दत्ताः । चाह डस्य 'राज वरदृ' इति 15 बिरुदं ददौ । राजा ततस्तैदुकूलानि वनितानीतैः श्रीसंघः कुमारपालभूपेन परिचापितः । ते पट्टकूलिनः स्वच्छत्रस्याधः स्नापिताः शुद्धाः कृताः । वणिरजातिमध्ये स्थापिताः । ततश्चाहडः श्रीशत्रुञ्जययात्रां चक्रे । श्रीसंघः परिधापितः प्रात: पितरं मातरं जिनं कुमारपाल भूपं प्रगम्य जिमति चाहडः सप्तक्षेत्र्यां धनं वपति स्म । इति पट्टकूलिकानयनचाहडमन्त्रिसम्बन्ध ॥१९६॥ [197 ] अथ साक्षाद्गङ्गास्त्रीसम्बन्धः । श्रीपुरे चन्द्रवेष्ठिनः प्रेमवतो पल्यभूत् । सा चातीव विनयवती पतिजिनगुरुभक्ता । अन्यदा केनचिदुक्तंभो चन्द्र ! आगच्छ, गङ्गायां स्वपापषिष्टये गम्यते । चन्द्रेणोक्तं-गङ्गा मम गृहेऽस्ति । तेनोक्तमेवं कथं प्रोच्यते ! चन्द्रोऽवग-मम प्रियंव गङ्गा धममुत्तिर सोऽवग्-तव प्रियाया एवंविधा भक्तिस्त्वयि कथं ज्ञायते त्वया 'स्त्रियः प्रायो दुविनीताः स्युः" 26 चन्द्रोऽवग-तर्हि परीक्षा क्रियतां । ततोऽन्येद्यस्तस्मिन्पुंसि गृहे समागते चन्द्रः प्राह-भो प्रिये ! मयाऽधुना वृत्त्यर्थं भूः खन्यमानाऽस्ति तेनानागम्यं, ततस्तत्रागता सा । चन्द्रोऽवग-अत्र धृतभृतं कुम्भं क्षिप दूरे, तया तत्कृतम् । ततश्चन्द्रोऽवग्-इदं घृतं दूरादुत्सारय । ततः सा यादृग्हस्ते आगतं तागुत्सारितं । चन्द्रोऽवग्-घृतं नीरभृतं क्षिप। ततस्तथा कृतम् । एवं यदघटकं घटकं वक्ति तद्व- चनप्रत्युत्तरादानात्करोति परं संमुखं न जल्पति । ततः पुमानुत्थाय चन्द्रपल्याः पदोः पतित्वा. 30 ऽवग--एका गङ्गा त्वं विद्यते, अपरा तु दूरे । स पुण्यवान् यस्य गृहे त्वं गङ्गा सदा वत्तसे "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy