SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] taraकोशेत्यपराये निवेशयामास । आमस्तद् दृष्ट्वा मनसि पपाठ - 'सिद्धततत्तपारं - गयाण जोगीण जोगजुत्ताणं । जह ताणं पि मयच्छी, मणंमि ता तच्चिय प्रमाणं ॥ १॥ आमो रात्रौ पुंवेषां तां नर्तकीं सूरिवसतौ प्रेषात् । तया सूरीणां विश्रामणाऽऽरब्धा । करस्पर्शेन ज्ञाता युवतिः सूरिणाऽभि - ५ हिता सा - का त्वम् ? । कस्मादिहागताः । अस्मासु ब्रह्मव्रतनिषिडेषु वराकि ! भवत्याः कोऽवकाशः ? । वास्याभिर्म चलति काञ्चनाचलः । तयोक्तम्- भवद्भ्य उपदेष्टुमागता राज्ये सारं वसुधा, वसुधायामपि पुरं पुरे सौधम् । सौधे तपं तल्पे, वैराङ्गनाऽनङ्गसर्वस्वम् ॥ १॥" इति । किश्व - प्रियदर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः ? | प्राप्यते येन निर्वाण, सरागेणापि चेतसा ॥२॥ E ७१ ३ आर्या । 'बराको' । श्री आमेन प्रेषिताऽहं प्राणवल्लभा भवतां शुश्रूषार्थम् । ततः सूरिशको वदति स्म - अस्माकं ज्ञानदृक्प्रपातदृष्टद्रष्टव्यानां नैव १५ व्यामोहाय प्रगल्भसे । १ घ 'स्तथा । २ छाया - सिद्धान्ततत्वपारङ्गतानां योगिनां योगयुक्तानाम् । यदि तेषामपि मृगाक्षी मनसि तर्हि तदेव प्रमाणम् ॥ ख- वराङ्गनाम सर्व० । ५ आर्या । ६-७ अनुष्टुप् । द १० मलमूत्रादिपात्रेषु, गात्रेषु मृगचक्षुषाम् । रतिं करोति को नाम, सुचगृहेष्विव ॥ १॥ साऽपि निर्मिकारं सूरिवरं निश्चित्य ध्वनच्चेताः प्रातर्नृपतिसमीपं गता । पृच्छते राज्ञे रात्रीयः सूरिवृतान्तः सम्यकू कथित. २० स्तया - पाषाणघटित इव तव गुरुः; नवनीतपिण्डमय ः शेषो लोकः ः । यावन्तः कूप्रपचा हावभाव - कटाक्ष भुजाक्षेप - चुम्बन
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy