SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ 8 go ५ चतुर्विंशति प्रवन्धे [९] श्रीमट्टिसूरि । राज्ञा प्रत्ययार्थं स समाकार्य पृष्टः । तेनोक्तम्- सत्यं सूविचः । हस्तौ दर्शितौ । राजा तेन वाक्संवादेन प्रीतः । 'अज्ज विसा परितप्पर' इत्यादि तदुक्तं सर्वे सारस्वतविलसितमिति निरवैषीत् । शीघ्र शीघ्रं 'गोपाल गिरिं गतः । पताकातोरणमञ्चप्रतिमञ्चादिमहास्तत्रासुः । दिवसाः कल्यप्यतिक्रान्ताः । ततः श्रीसिद्धसेन सूरयो वार्धकेन पीडिता अनशनं ग्रहीतुकामाः श्रीवप्पभट्टिसूरीणामाकारणाय गीतार्थमुनियुगलं प्रैषिषुः । ते तद् गुरोर्लेख मदीदृशन् । तत्र लिखितं यथा - अध्यापितोऽसि पदवीमधिरोपितोऽसि तत् किञ्चनापि कुरु वत्स! बप्पभट्टे ! | प्रायोपवेशनरथे विनिवेश्य येन ३ सम्प्रेषयस्यमरधाम नितान्तमस्मान् ||१|| ' - तद् दृष्ट्वा आमभूपतिमापृच्छय ' मोढेरक' पुरं ब्रह्मशान्तिस्थापितवीर जिन महोत्सवाढ्यं प्रापुस्ते । गुरून् वर्षान्दिरे । गुरवोऽपि १५ सान् बाढमालियालापिषुः । वत्स! गामुत्कण्ठितमस्माकं हृदयम् । मुखकमलकमपि ते विस्मृतम् । राजानुगमनं तेऽस्माकं दुःखायासीत् । कारय साधनाम् । अनृणो भव । ततोऽन्त्याराधना-चतुःशरणगमन - दुष्कृतगर्हा-सुकृतानुमोदन - तीर्थमालावन्दनादिका विधिमां विधापिता । गुरवो देवलोकललनानयन त्रिभाणपात्रत्व२० मानञ्चुः । शोक उच्छलितः । ततो बप्पभट्टिः श्रीमद्गोविन्दसूरये श्रीमन्नसूरये च गच्छमारं समर्प्य श्री आमपार्श्वमागतः । पूर्ववत् समस्या दिगोष्ठ्यः स्फुरन्ति । एकदा सूरिर्नृपसभायां चिरं पुस्तकाक्षरदत्तदृक् तस्थौ । तत्रैका नर्तकी नृत्यन्ती आसीद् रूपदासीकृताप्सराः । सूरिर्हग्नी लिन२५ वारणाय तस्याः शुकपिच्छनीलवर्णायां नीलकञ्चुलिकायां दृशं १ स्व 'प्रैषिष्ट' । २ क- 'अध्यापिताऽपि । ३ वसन्त० १ ४ ग - आगमन् ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy