SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [९ श्रीबप्पमहिरिस्थगीधरो भूत्वाऽऽगच्छत् । आम आवउ इति ब्रुवाणैः सूरिभिधर्माय आमस्य विशिष्टपुरुषा दर्शिताः । एते आमनृपनराः किलास्मानाह्वातुमायाता इति । धर्मेण राज्ञा पृष्टं विशिष्टजनपार्श्वे-- भो आमप्रधाननराः ! स भवतां स्वामी कीदृशरूपः ? । तैर्निगदितम्__ यादृगयं स्थगीधरस्ताहगस्ति । प्रथमं मातुलिङ्गं करे धारयित्वा आम आनीतोऽस्ति । सूरिभिः पृष्टम् ---- भो स्थगीधर ! तव करे किमेतत् ? । स्थगीधरीभूतेन श्रीआमेनोक्तम् ---"बीजउरा इति । क्षणार्धेन वातीमध्ये सूरिभिः सूक्तमवतारितम् "तत्तीसीयली मेलाबा केहीं धण उत्तावली पिउ मंदसणेहा । १० 'विरहि माणुसु जो मरइ तसु केवण निहोरा कन्निपवित्तडी जणु जाणइ दोरा ॥ १ ॥ इति । गुरुणा कथितम् --आम आवउ, आम आवउ। धर्मेण राज्ञा तुअरिछोडं दृष्ट्वा पृष्टम्--- अहो स्थगीधर ! किमिदम् ? । तेनोक्तम्--- तू अरि, तबारीत्यर्थः । इत्यादि गोष्टयां वर्तमानायां १५ शनैः शनैः श्रीआमराजाश्चिद्रूपो मेलापकानिसृत्य पुराद् बहिः स्थाने स्थाने स्थापितैर्वाहनैः कियतीमपि 'भूमिमत्यकाम्यत् । तावता सूरीश्वरो विलम्बाय प्रहरद्वयं कामपि कथामचीकथत् । रसावतारः स कोऽपि जातो यो रम्भा-तिलोत्तमाप्रेक्षणीयकेऽपि १ अत्रागम्यताम्, पक्षान्तरे, आम ! आगम्यताम् । २ क- आमनृपनराः'। ३ घ- 'करण' । ४ बीजपूरकम, पक्षान्तरे द्वितीयो राजा । ५ एतत्पद्यस्थ अष्टोत्तरं शतमी व्याख्याताः श्रीवप्पभट्टिमूरिभिः, परन्वधुना तु श्रीप्रभावकचरित्रे प्रदशि तमर्थ चतुष्टयमेवोपलभ्यते ज्ञायते च । ६ घ."ह धणउत्तावणी] ली प्रियमंद० । ७ ग-धणि उतावली'। ८ ग-'विरह जो मणुस मरइ', घ-विरह माणुसु जइ मरइ तणु। ९ख-'कवणु नहोरा कर्णपवि०, घ'कवणु निहोरा किनपत्रि०' । ५० 'इति' इत्यारभ्य तवारीत्यर्थः' इति पर्यन्तमधिक दृश्यते ग-पुस्तके। ११ 'तुबेर'रोपम् । १२ ग--'राजश्चिदुपमेलापक०' । १३ ख .. भिवत्य (1) अत्यकामत्', घ-'भुवं अतिक्रामत्' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy