SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराये पे मुक्काण वि तरुवर! फिइ पत्तत्तणं न पत्ताणं । तुह पुणच्छामा जइ होइ कहवि ता तेहि पत्तेहिं ॥८॥ जे केवि पहू महिमंडलंमि ते 'उच्छुदंड सारिच्छा । सरसा जडाण मज्झे बिरसा पत्तेसु दीसंति ॥९॥ संपर पहुणो पहुणो पहुत्तणं किं चिरंतणपहूणं ? | दोगुणा गुणदोसा एहिं कया न हु कया तेहिं ॥ १० ॥ एतद् वाचयित्वा सोत्कण्ठं नृपः सारकतिपयपुरुषवृत्तोऽचालीत् । 'गोदावरी' तीरग्राममेकमगमत् । तत्र खण्डदेवकुले वासमकार्षीत् । देवकुलाधिष्ठात्री व्यन्तरी सौभाग्यमोहिता गङ्गेव भरतं तं भेजे । प्रभाते करभमारुह्य तां देवीमापृच्छ्य प्रभुपादान्तं प्राप । गाथार्थ १० पपाठ 3 अज्ज विसा सुमरिज को नेहो एगराईए ? | " सूरन्द्रिः प्राह "" गोदा' नईइ तीरे, सुन्नउले जंसि वीसमिओ ॥ १ ॥ * इति । अन्योन्यं गाढमालिङ्गितुरुभौ । तत आम आह स्मअद्य मे सफला प्रीति - रद्य मे सफला रतिः । अद्य मे सफलं जन्म, अद्य मे सफलं कुलम् ॥ १ ॥७ रात्रौ इष्टा गोष्ठी च ववृते मधुमधुरा । ततः प्रभाते सूरिर्धर्मनृपास्थानमगमत् । आमनृपोऽपि प्रधानैः खैः पुरुषैः सह : १ छाया - त्वया मुक्तानामपि तरुवर ! भ्रश्यति पचत्वं (पात्रत्वं न पत्राभाम् । तव पुनश्छाया यदि भवति कथमपि तर्हि तैः पत्रैः १ ॥ ये केsपि प्रभवो महीभण्डले ते इक्षुदण्डसदृशाः । सरसा जटान ( जडान ) मध्ये त्रिरसा: पत्रेषु पात्रेषु) । सम्प्रति प्रभवः प्रभवः प्रभुत्वं किं चिरन्तनप्रभूणाम् । दोषगुणा गुणदोषा एभिः कृता न खलु कृतस्तैः॥ २ध- 'उच्छदंड' ३ छाया - अद्यापि सा स्मर्यते कः स्नेह एकराभ्या ? | गोदावरी ) नथास्तीरे शून्य (देव) कुले यदसि विश्रमितः ॥ १५ ग - 'गोदामईय० । ५आर्या ६ क ख - 'फलम्'। ७ अनुष्टुम् । 1
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy