SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे ९ श्रीवप्पभतिसूरिमाणसँरहिएहिं सुहाई जह न उमति रायहंसेहिं । तह तस्स वि तेहिं विणा, 'तीरुच्छंगा न सोहंति ॥२॥ "परिसेसियहंसउलं, पि माणसं माणसं न संदेहो । अन्नत्य वि जत्थ गया, हंसा वि बया न भन्नति ॥३॥ हंसा जहिं गया तहिं, गया महीमंडणा हवंति । छेहउ ताहं महासर-हं जे हंसेहिं मुञ्चति ॥४॥ मैलओ सचंदणु चिय, नइमुहहीरंतचंदणदुमोहो । पम्मी पि हु मलया-उ चंदण जायइ महग्धं ॥५॥ अग्घायंति महुयरा, विमुक्कमलायरा वि मयरंदं । कमलायरो वि दिट्ठो, सुओ वि किं मञ्जयरविहुणो ? ॥६॥ इकण कुच्छुहेण, पिणा वि रयणायरु ञ्चिय समुहो । कुच्छुहरयणं पि उरे जस्स ठियं सो वि हु महग्घो ॥७॥ छाया-मानसरहिसेः सुखानि यथा न लभ्यन्ते राजहंसः । तथा तस्यापि तेन विना तीरोस्सङ्गर न शोभन्ते ॥ - 'माणसरएहिएहि' । घ--'निरु०' । छाया- परिशेषितहंसकुलमपि मानसं मानसं न सन्देहः । अन्यत्रापि यत्र (कुत्र) गता इंसा अपि वका न मण्यन्ते ।। हंसा यत्र गतास्तत्र गता महीमण्डना भवन्ति । विरहस्तेषां महासरसा यानि इंसैर्मुच्यन्ते ॥ ५ स्व-'अयं'। ६ ग--'जिगय(१) महिमंडणा' । .-८ छाया- मलयः सचन्दन एष नदीमुखाहियमाणचम्बनमोघः । प्रभ्रष्टमपि खलु मलयात् चन्दनं जायते महार्षम् ।। आजिघन्ति मधुकरा विमुक्तकमलाकरा अपि मकरन्दम् । कमलाकरोऽपि दृष्टः श्रुतोऽपि कि मधुकराविहीनः।। ९घ-मुहुयरा', ग-'मठुयश(?) । .१० छाया-एकेन कौस्तुभेन विनाऽपि रलाकर एव समुद्रा। कोस्तुभरत्नमप्युरसि यस्य स्थिमं सोऽपि खल महा।। १५ ग-कन्थु ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy