SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ प्रबन्धक शेत्यपराये छायाकाराणि सिरि धरिय पश्चवि भूमि पति । पत्तहं "इहु पत्तत्तणउं तरुअर काई करंति ? ॥ २ ॥ सचिवा अप्यूचुः - स्वामिन्! आमराजो निर्व्याजप्रीतिर्विज्ञ (ज्ञा:)पयते ( ति ) - शीघ्रमागत्याऽयं देशो वसन्तावतं सितोद्यानलीलां लम्भनीयः । त्रद्वागूरसलुब्धानामस्माकमितरकवि वाग् न रोचते । कथासु ये लब्धरसाः कवीनां ते नानुरज्यन्ति कथान्तरेषु । नै गन्धिपर्णप्रणयाश्चरन्ति प्रबन्धः ] कस्तूरिकागन्धमृगास्तृणेषु ॥ १॥ तदाकर्ण्य लेखं दत्त्वा सूरिभि: सचिवाः प्रोचिरे - श्री आमो गीष्पति- १० समप्रज्ञ एवं भाषणीयः 117 11 - ६५ अस्माभिर्यदि वः कार्य, तदा धर्मस्य भूपतेः । 2= सभायां छन्नमागम्य, स्वयमापृच्छ्यतां द्रुतम् ॥ १ ॥ अस्माकमिति हि प्रतिज्ञाऽऽस्ते धर्मेण राज्ञा सह - स्वयमामः समेत्य त्वत्समक्षं यदाऽस्मानाकारयति किल तदा तत्र यामः, नान्य- १५ थेति । प्रतिज्ञालोपश्च नोचितः सत्यवादिनां प्रतिष्ठावताम् । ततो मन्त्रिण उप' कन्यकुब्जे ' शमाजग्मुः | सूरीणामुक्तमुक्तं खश्चादर्शि । तत्र लिखितं यथा "विंझेण विणा वि गया, नरिंदभवणेसु हुति गारविया । विंझो न होइ वंझो, गएहिं बहु एहिं वि गएहिं ॥ १ ॥ ' १३ २० १ छाया – छायाकारणाच्छिर से घृतानि प्रत्युत भूमी पतन्ति । पत्राणामेतत् पात्रत्वं (पत्र) तरुवराः किं कुर्वन्ति ? ॥ २ घ -- कारिणी । ३ घ - 'पच्चिवि' । ग 'पहुपत्त०' । ५ एतच्छन्दोनाम न ज्ञायते । ६ ख - 'मवद्वाक्यरस० । ७ घ--' --'निर्भन्धिमुरूमांश (?) पर्ण ० ' । ८ क ख - 'प्रन्थि०' । ९ उपजातिः । १० अनुष्टुप् । ११ ख -घ - - "सूरीणां तदुक्त०' । १२ छाया - विन्ध्येन विनाऽपि गजा नरेन्द्रभवनेषु भवन्ति गौरविताः । विन्ध्यो न भवति कष्यो गतेषु बहुकेष्वपि गजेषु ॥ १३ अतः परं दशमपर्यन्तानां पञ्चानां छन्द आर्या । • ९
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy