SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रपन्चे [९ श्रीवप्पमट्टिसूरि कारस्तत्पादद्वयं 'गोपगिरौ' श्रीआमाले निवेदितवान् । राजा दध्वान--अहो सुघटितस्वमर्थस्य ! । तं पप्रच्छ-केन क्वेयं पूरिता समस्या ? । द्यूतकृदाह-लक्षणावत्यां बप्पभट्टिसूरिणा ज्ञानपू(भू)रिणा तस्योचितं दानं चके ।। ____ अन्यदा राजा नगर्या बहिर्ययौ । न्यग्रोधद्रुमाधः पान्थं मृतं ददर्श । शाखायां लम्बमानं करपत्रकमेकं विग्रुषां व्यूहं सवन्त गाथाई च विशिष्टप्राव्णि लिखितं कठिन्या (खटिन्या!) अपश्यत् । तइया मह निग्गमणे पियाइ थोरंसुएहिं जं रुण्णं । तदपि समस्यापादद्वयं राज्ञा कविभ्यः कथितम् । न केनापि सुष्टु १० पूरितम् । राजा चिन्तयति स्म वेश्यानामिव विधाना, मुखं कैः कैर्न चुम्बितम् ।। हृदयग्राहिणस्तासा, द्वित्रा सन्ति न सन्ति वा ॥१॥ हृदयग्राही स एव मम मित्रं सूरिवरः । स एव दौरोदरिको नृपे णोपसूरि प्रैषि । सूरिणाऽक्षिनिमेषमात्रेण पूरिता समस्या-- १५ करव(प)त्तयबिंदूअनिवडणेण तं मज्झ संभरियं ॥ १ ॥ तत् पुनर्वृतकाराच्छत्वा राज्ञा हृष्टेनोत्कण्ठितेन सूरेराहनाय वाग्मिनः सचिवाः प्रस्थापिताः । उपालम्भसहिता विज्ञप्तिश्च ददे । प्राप्तास्ते तत्र । दृष्टास्तैस्तत्र सूरयः । उपलक्ष्य वन्दिताः । राज विज्ञप्तिर्दत्ता । तत्र लिखितं वाचितं गुरुभिः-- २० न गङ्गां गाङ्गेयं सुयुवतिकपोलस्थलगतं .. न वा शुक्ति मुक्तामणिरुरसिजस्पर्शरसिकः । न कोटीरारूढः स्मरति च सवित्री मणिचय स्ततो मन्ये विश्नं स्वमुखनिरतं स्नेहविरतम् ॥१॥ क-ख-'क(का)ठिन्यात्' । २ छाया-तदा मम निर्गमने प्रियया घो(स्थू)राश्रुभिर्यद् रुदितम् । ३ ग-'स्तेषा' ! ? अनुष्टुप् । ५ छाया-करपत्रकविन्दुकनिपतमेन तत् मय। स्मृतम् । ६ आर्या । • शिखरिणी ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy