SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः] - प्रबन्धकोशेत्यपराये आमेन गुरूपदेशादेकोत्तरशतहस्तप्रमाणः प्रासादः कारयामासे 'गोपगिरौ' । अष्टादशभारप्रमाणं श्रीवर्धमानबिम्बं तत्र निवेशयाम्बभूधे । प्रतिष्ठा विधापयाञ्चक्रे । तत्र चैल्ये मूलमण्डपः सपादलक्षेण सौवर्णटङ्ककैर्निष्पन्न इति वृद्धाः प्राहुः । आमा कुखरारूढः 'सर्वर्द्धया चैत्यवन्दनाय याति । मिथ्याशां दृशौ सैन्धवेन पूर्येते, ५ सम्यग् दशा स्वमृतेनेव । एवं प्रभावनाः । प्रातर्नूषो मौलमनऱ्या स्वं सिंहासनं सूरये निवेशापपति । तद् दृष्ट्वा विप्रैः क्रुधा ज्वलितै पो विज्ञप्तः-- देव ! श्वेताम्बरा अभी शूद्राः । एभ्यः सिंहासनं किम् ? । अथास्तां तत् । परं हस्वीयो भवतु, न महत् । मुहुर्मुहस्तरित्यं विज्ञप्या कर्थ्यमानः पार्थिवो मौलसिंहासनं १० कोशगं कारयित्वाऽन्यल्लष्वारूरुपत् । प्रत्यूषे सूरीन्द्रेण तद् दृष्ट्वा रुध्नेव राज्ञोऽग्रे पठितम् --- मर्दय मानमतङ्गजदर्प, विनयशररिविनाशनसर्पम् । क्षीणो दो दशवदनोऽपि, यस्य न तुल्यो भुवमे कोऽपि ॥१॥ इदं श्रुत्मा राज्ञा होणेन सदा भूयो मूलसिंहासनमनुज्ञातम् । अपराधः १५ क्षमितः । एकदा सपादकोटी हेम्ना दत्ता गुरुभ्यः । तैर्निरीहै: सा जीर्णोद्धारे ऋद्धियुक्तश्रावकपार्थाद् व्ययिता । अन्यदा शुद्धान्ते प्रम्लानघदमा वल्लभां दृष्ट्वा प्रभोः पुरो गाथाई राजाऽऽह अज्ज वि सा परितप्पड़, कमलमुही अत्तणो पमाएण । समस्येयम् । अथ प्रभुः माह पदमविबुद्धेण तए, जीसे पच्छाइय अंग ॥ १ ॥ राजा आत्मसंवादाच्चमस्कृतः । अन्यदा प्रियां पदे पदे मन्दं मन्दं सञ्चरम्ही दृष्ट्वा गाथाई राजा जगाद २० १ क-'हस्त शत.'। २ ग-'बुधाः। घ.'सर्वध्या' । १ क-ख-'मूलम.' । ५.क-ख-'हसीयो भवतु।६ पाद कुलकम् । ७ क-ख. 'तदा'। ८.१ छाया--अद्यापि सा परितपति कमलमुखी आत्मनः प्रमादेन । प्रथमविबुद्धेन त्वया यस्याः प्रच्छादितम गम ॥ १. आर्या ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy