SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ६२ चतुर्विंशतिप्रबन्धे 'बाला चकंमती पर प५ कीस कुणइ मुहभंग ? । सूरिराह Ama १५ नूर्ण रमणपरसे मेहलया छिबइ नहपंति ॥ १ ॥ * इदं श्रुत्वा राजा मुखं निश्वासहतदर्पणसमं दध्रे । अभी मदन्तः५ पुरे कृतविप्लवा इति धिया । तच्चाचार्यैः क्षणार्धेनावगतं चिन्तितं च -- अहो विद्यागुणोऽपि दोषतां गतः । [ श्रीपमट्टिसूरि जलधेरपि कल्लोल्ला-श्वापलानि कपेरपि । 4 शक्यन्ते यत्नतो रोद्धुं न पुनः प्रभुचेतसः ॥ १ ॥ रात्रौ सूरिः सङ्घमनापृछ्य राजद्वारकपाढसम्पुटतष्टे काव्यमेकं १० लिखित्वा बहिर्ययौ । तद्यथा <d पुराद् यामः स्वस्ति तवास्तु रोहिणागिरे । मत्तः स्थितिप्रच्युता वर्तिष्यन्त हमे कथं कथमिति स्वप्नेऽपि मैवं कृथाः । श्रीमंस्ते मणयो वयं यदि भवल्लब्धप्रतिष्ठास्तदा ते शृङ्गारपरायणाः क्षितिभुजो मौलौ करिष्यन्ति नः ॥ १ ॥ अस्मान् विचित्रवपुषश्चिरपृष्टलमान् किंवा विमुञ्चसि विभो ! यदि वा विमुच । हा हन्त ! केकिवर ! हानिरियं तवैव भूपालमूर्द्धनि पुनर्भविता स्थितिर्नः ॥ २ ॥ दिनैः कतिपयै 'गड' देशान्तविहरन् 'लक्षणावती 'नोमायाः पुरो २० बहिरारामे समवासार्षीत् । १-२ छाया--- बाला चकाम्यन्ती पत्रे पवे कुतः कुरुते मुतमम् ? | नूनं रमणप्रदेशे मेखलया स्पृश्यते नखपङ्क्तिः ॥ 3 भागे । ४ आर्या । ५ अनुष्टुप् । ६ शार्दूल० । ७ - पुस्तके इदं पद्यमधिकं विद्यते एतदपि - . ह (i) स जिहिं गय तिहिं गया महिमंडणा हवंति । छेहु तो सरोवरह जं इसे मुचंति ॥ ३ ॥ परन्तु प्रक्षिप्तमिदमिति प्रतिभाति, उत्तरत्र तद्दर्शनात् । ८ वसन्त० । ९ ग नगर्याः ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy