SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराहये भाप ५ साक मस्थिमज्ज'न्यावेन प्रीतिं बद्धवान् । यतः-- 'आरम्भगुवी क्षयिणी क्रमेण, हवा पुरा वृद्धिमता च पश्चात् । दिनस्य पूर्वार्द्धपरार्द्ध भिन्ना, छायैब मैत्री खल-सजमानाम् ॥१॥ कियत्यपि गते काले यशोधर्मनृपेणासाध्यन्याधितेम पट्टाभिषेकार्थमामकुमाराकारणाय प्रधानपुरुषाः प्रेषिताः । अनिच्छन्नपि तैस्तत्र नीतः । 'पितुर्मेलितः । पित्राऽऽलिङ्गितः सबाष्पगद्गदमुपालब्धश्चधिग् वृत्तनृत्तमुचितां शुचितां धितां धिक् कुन्दसुन्दरगुणग्रहणाग्रहित्वम् । चक्रेकसीनि तव मौक्तिक ! येन वृद्धि र्वार्द्धन तस्य कथमप्युपयुज्यसे यत् ! ॥ १ ॥ अभिषिक्तः स्वराज्ये । शिक्षितश्च प्रजापालनादौ । एतत् कृत्वा यशोधर्मा अर्हन्तं त्रिधा शुद्ध्या शरणं श्रयन् यां गतः। आमराजा पितुरौर्ध्वदेहिकं कृतवान् । द्विजादिदोनलोकाय वित्तं दत्तवान् । लक्षद्वितयमश्वानां हस्तिनां स्थानां च प्रत्येकं १५ चतुर्दशशती एका कोटी पदातीनां । एवं राज्यश्रीः श्रीआमस्य न्यायरामस्य । तथापि बप्पमाट्टिमित्रं विना सर्व पलालपूलप्राय मभ्यते स्म सः । ततो मित्रानयनाय प्रधानपुरुषान् प्रैषीत् । तैस्तत्र गत्वा विज्ञप्तम् ~~ हे श्रीवप्पमट्टे ! आमराजः समुत्क७४याऽऽह्वयति, आगम्यताम् । बप्पभाट्टना गुरूणां वइनकमलम- २० वलोकितम् । तैः सङ्घानुमत्या गीतार्थयतिभिः समं बप्पभट्टिमुनिः प्रहितः । आमस्य पुरं 'गोपालगिरि' प्राप । राजा सबलवाहनः सम्मुखमगात् , प्रवेशमहमकात्,ि सौधमानैषात् । अवोचत च----भगवन् ! अर्धराज्यं गृहाण । तेनोक्तम्-अस्माकं निम्रन्थानां सावधेन राज्येन किं कार्यम् ? । यतः-- २५ __ १ घ-'आपातगुवी' । २ उपजातिः। ३ घ--'पितुर्मिलितः'। ४ वसन्त । ५ ख-घ--"विक्तश्च राज्ये । THE THHETINUTH
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy