SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] कोशेश्य eavergreener लत्त्वं लाख यावः । कपलिकामानापथ । पृष्ठे सैम्यमल्पं गष्ठम् | दृष्टिदृष्टिः 1 द्वावपि सहस्रयोधौ तौ । ताभ्यां निहतं राजसैन्यम् । उद्धृतन है परानं मत्था कथितं तत्तेजः । पुनर्वसुसैम्यं प्रैषि | दृष्टिमेलापकः । युद्धमेकः करोति । अपरः कपारे (लि?) काणिष्टः । हंसस्य शिरा रा दर्शितं वै । तेनाप्रि 'गुरवे दत्तम् । गुरुराह किमनेन ? । कपरि (लि?) कामामायय | गता भटाः । रात्रौ चित्रकूटे प्राकारकपाटबोर्दत्तयोस्तदास सुप्तस्य परमहंसस्य शिरश्छित्वा तैस्तत्रार्पितम् । तेषां बौनामां तत्सुरेश्व सन्तोषः । प्रातः श्रीहरिभद्रसूरिभिः शिष्यकबन्धो दृष्टः । कोपः । तैलकटाक्षाः कारिता: । अग्निना तापितं तैलम् ।१४४० १० बौद्धा होतं व आकृष्टा: शकुनिकारूपेण पतन्ति । गुरुभिर्वृतान्तो 'ज्ञातः । 'प्रतिबोधाय साधू प्रहितौ । ताभ्यां गाथा दत्ता: : 15 ༥ 'गुणसेण- अग्निसमा सीहा- ऽणंदाय तह पिया-पुता । सिहि-जाकिणि माइ सुया धण धणसिरिमो य पइ-भज्ना ॥ १ ॥ ' "जय-विजयाय सहोयर घरणो लच्छी य तह पई भज्जा । १५ "सेण-विसेणा वित्तिय उत्ता जम्मंमि सत्तमए ॥ २ ॥ गुणचंद-वणवंतर समराइच गिरिसेणपाणी उ । एगस्स तओ मुक्खो तो बीयरस संसारो ॥ ३ ॥ १- पुस्तके ' शकुनिकारूपेण पतन्ति एतदधिकं विद्यते। २ - ' बात: ३ग - पुस्तके 'प्रतियोघाम' एतद्विकं वर्तते । छाया--गुणसेनाऽग्निशर्माणी लिहा -ऽऽनन्दौ च तथा शिखि - जालिन्यौ माताकृते धन-: वनय पतिमायें ॥ । ५ अस्य पद्यरथानन्तरीयस्य च पद्यत्रितयस्य छन्द 'आर्या' वईते । ६ आर्या -- जय-विजयौ च सह धरणो लक्ष्मीश्र तथा पत्तिर्भार्या । सेम-विषेण पितृव्यपुत्रौ जन्मनि सहमे ॥ - 'सेणविणा पत्तियं' । ● छाया -- गुणचन्द्र वानव्यश्री समरादित्यो गिरिषेणप्राण: ( " मातङ्गः ) तु । एकस्य ततो मीनम्तो द्वितीयस्थ संसारः ॥ 'वाणमंतर' |
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy