SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रवन्धे ८ श्रीहरिभद्रपूरि 'अं दिही करुणातरंगियपुडा एयरस सोमं मुहं ___आयारो पसमायरो परियरो संतो पसन्ना सणू । तं नूणं जरजम्ममच्चुइरणो देवाहिदेवो इमो देवाणं अवराण दीसइ जओ नेयं सरूवं जए ॥ २ ॥ इत्यादि नवीन नमस्काराः। ततो जिनभट्टाचार्यदर्शनम् । प्रतिपत्तिः।. चारित्रम् । सूरिपदवी । आवश्यक 'चक्की'त्यादिदुष्करत्वादावश्यक तेनैव विवृत्तम् । 'कलिकालसर्वज्ञ' इति विरुदम् । रहस्यपुस्तका देवताभ्यो लब्धाः । ते चादरेण जितदिक्पटाचार्याच्छिन्न ८४मठप्रतिबद्ध ८४ नामकप्रासादस्तम्मे विविधौषधनिष्पन्ने जलज्वल१० नाथसाध्ये क्षिप्ताः ।। एकदा भागिनेयौ हंस-परमहंसौ पाठयति प्रभुः । निष्पन्नौ, परं बौद्धतर्कास्तन्मुखेन पिपठिषतः । गुरुणा ज्ञानिना वार्यमःणावपि तस्पार्श्व गत्रौ । जरतीगृहे इत्तारकः । बौद्धाचार्यान्तिके तद्वेनस्थौ पठतः । कपलिकाया रहस्यानि लिखतः । प्रतिलेखनादिसंस्कारवशाद १५ दयालू इव ज्ञात्वा गुरुणाऽचिन्ति--ध्रुवं श्वेताम्बरावेतौ । द्वितीयाहे सोपानश्रेणौ खट्याऽहद्विम्ममालिलिखे । तदासन्नायातौ तौ पादौ तत्र न दत्तः । रेखात्र याङ्कस्तत्कण्ठश्चके । बुद्धोऽयं जात इति कृत्वा उपरि पादो दत्तः । उपरि चटितौ । गुरुणा दृष्टौ । गुरोः समक्ष निषण्णौ । तौ गुर्वास्यच्छायापरावर्त दृष्ट्वा तत्कैतवं तत्कृतमेव मत्वा २० बैठरपीडामिषेण ततो निरक्रामताम् । कपलिका लात्वा गतौ तौ चिरामायातौ । विलोकापितौ न स्तः | राजाने फथितम् १ छाया- यद्दष्ठि: करुणातरङ्गितपुटा एतस्य सोम्यं मुख आचार:- अंशमाकरः परिकरः शान्त : प्रसना तनुः । तद् नूनं जरासन्ममृत्युहरणो देवाधिदेवोऽयं देवानामपरेषां दृश्यते यतो नेदं स्वरूपं जगति ॥ १ शार्दूल. । ३ 'दृष्करस्वादावश्यक' इत्यधिको ग-पाठः। गतो युल्मा' । ५ 'उतारो' इति भाषायाम् । ६ घ-दयालव इव'! ७ क- पादं । “ग-पुस्तके 'तर' एतमान समारत ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy