SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे [६ मीवृद्धवादि-सिद्धसेन सरिरूचे-नैतदर्थ्यहम् । पुनर्विक्रमो भणति—मन्महीसारभूतांश्वतुरो देशान् स्वरमादत्स्व । वाचाह-इदमपि नेच्छामि । तर्हि किमिच्छसीति । राजन् ! श्रयताम्-'ॐकारे' चतुर जैनप्रासादं शिवप्रासादादुच्चं कारय, स्वयं सपरिच्छदः प्रतिष्ठां च तत्र कारयेति। राज्ञा तत् तथैव कृतम् । प्रभावनया सधस्तुष्टः । एवं जैन धर्म घोतयन् वादी दक्षिणस्या 'पृथ्वीस्थान'पुरं विहरन् गतः । तत्रायुरन्तं ज्ञात्वाऽनशनं लात्वा स्वर्गलोकमध्यवात्सीत् । तत्रत्यसवेन 'चित्रकूटे' सिद्धसेनगच्छं तं वृत्तान्तं ज्ञापयितुं वाग्मी भट्ट एकः प्रस्थापितः। स तत्सूरिसभायां श्लोकपूर्द्ध पुनः पुनः पठति स्म . स्फुरन्ति वादिखद्योताः, साम्प्रतं दक्षिणापथे । पुनः पुनः पाठे 'सिद्धसारस्वत या सिद्धसेनमगिन्योक्तम् नूनमस्तं गतो वादी, सिद्धसेनो दिवाकरः ॥ १॥ पश्चाद् भट्टन प्रपञ्च्योक्तम् । ततः शोको विहितो विसृष्टश्च । इति वृद्धवादिसिद्धसेनयोः प्रबन्धः ॥ ६ ॥ PAARAAT --- -- - --कूटे गच्छन्तं सं सिद्धसेनवृत्तान्त'। २ अनुष्टुप् । ख-घ--'प्रबन्धी' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy