SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्ध कोशेत्यपराह्नये धिकं लभ्यते अप्राप्तितः । 'चित्रकूटा 'त् सिद्धसेनोऽथ पूर्वदेशे 'कूर्मार 'पुरं गतः । तत्र देवपालराजानं (?) प्रबोध्य नीली राग जैनमकार्षीत् । तत्रास्थात् । नित्यमिष्ठा गोष्ठी वर्तते । कियानपि कालो 'जगाम । एकदा राज्ञा रह एत्य साश्रुणा विज्ञप्तम् — भगवन् ! पापा वयं नेदृशमधुरभवद्गोष्ठीयोग्याः, येन सङ्कटे पतिताः स्म । सूरीन्द्रः पप्रच्छ - - किं सङ्कटं वः । राजा प्राह- सीमाल भूपालाः सम्भूय माज्यं जिघृक्षष आपान्ति । सूरिराह - राजन् ! मा स्म विलो भूः । तवैव राज्यश्रीर्वशे यस्याहं सखा । राजा हृष्टः । परचक्रमायातम् । विद्याद्वयशक्त्या राजेन्द्रः समर्थो विहितः सूरिणा । १० भग्नं परबलम् । गृहीतं तत्सर्वस्वम् । वादितान्यातोद्यानि । ततो बाढं राजा सूरिभक्तः सम्पन्नः | सूरयः सगच्छा अपि क्रियाशैथिल्यमादृषत । यतः ------ चाटुकारगिरां गुम्फैः, कटाक्षैर्मृगचक्षुषाम् । केलिकल्लोलितैः 'स्त्रीणां, भिद्यते कस्य तो मनः १ ॥ १ ॥ १५ सुई गुरू निचितो, सीसा वि 'सुअंति तस्य अणुकमसो । ओसाहिज्जइ मुक्खो, हुड्डा सुयं हि ॥ १ ॥ ९ श्रावकाः पौषधशालायां प्रवेशमेव न लभन्ते । गपाणं पुष्कफलं, अणेसणिज्जं गित्यकिश्चाई | अजया पडि सेवंती (ता), जइवेसविडंबना नवरं ॥ १ ॥ ३५ २० १ ग घ - - ' नित्यनिष्ट गोष्टी' । २ घ - ' जगाल' । ३ ग घ -- 'मधुर गोडी ०' ख - घ - श्रीणां । ५ अनुष्टुप् । ६ छाया - स्वपिति गुरुनैिश्विन्तः शिष्या अपि स्वपति तस्यानुक्रमतः । अवसद्यते मोक्षः स्पर्धया स्वपद्भिः । 'स्वपंति' ९ आर्या । ७ ध- 'सूयइ'। ८ १० छाया - दकपानं पुष्पफलमनेषणीयं गृहस्थकृत्यामि । अग्रतना प्रतिसेवमाना यतिवेषविडम्बका नवरम् ॥ ११ ख- 'डिसेहती | १२ आर्या ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy