SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [६] श्रीवृद्धवादिसिद्धसेन - " क्रमेण वृद्धवादिनः कीर्ति श्रुत्वा स तत्सम्मुखं धावति स्म । सुखासनारूढो ' भृगु' पुरं गतः । तावद् भृगुकच्छा' निर्गतो वृद्धवादी मार्गे मिलितः । परस्परमालापो जातः । सिद्धसेनो भाषते - वादं देहि । सूरिराह - दमः परमत्र के सभ्याः ? सभ्यान् विना वादे जिताजिते को वदेत् । सिद्धसेनेनोक्तम्एते गोपालकाः सभ्या भवन्तु । वृद्धवादिना भणितम् तर्हि ब्रूहि । ततः सिद्धसेनस्तत्र नगरगोचरे चिरं संस्कृतेन जल्पमनल्पमकरोत् । क्रमेण च स्थितः । गोपैरुक्तम्- किमप्ययं न १० वेत्ति, केवलमुच्चैः पूत्कारं पूत्कारं कर्णौ नः पीडयति । धिग् धिक् । वृद्ध ! त्वं ब्रूहि किञ्चित् । ततो वृद्धवादी कालज्ञः कच्छां दृढं बद्ध्वा विन्दिणिच्छन्दसा क्रीति---- ३२ वि मारिय नवि चोरियs परदारह गमणु निवारियइ । 'थोवाथोव दाविया सगि (ग्गि) बहु ( हु ) गुट्टगु जाईयइ ॥ १॥ १५ पुनः पठति च गुलसितं चावई तिलतांदली वेडिई वज्जावई वांसली । 11 पहिरणि ओढणी हुइ कांबळी इण परि ग्वालइ पूज (र) इ रुली ॥१॥ नृत्यति च"कालउ कंबल अनुनी वाँटु छासिहि खाल्ड भरिडं निपाटु | २० अइचडु पडित ( 7 ) उ नीलइ डा (झा) डि अवर कि सरगह सिंग निलाडि (१) ॥२॥ १ ख- घ 'धीदण ० ' 1 २ छाया - नापि मारयेत् नापि चोरयेत् परदारस्य गमनं निवारयेत् । स्तोकस्तोकं दापयेत् स्वर्ग झटिति गच्छेत् । ३ क - 'थोवाथोधं दाइयह सगि टुकुटुकु आइयर'; घ - 'थोवाथोवलं दायइ सागिदुराट्टुगु जाइयर' | ४ छाया-- गुडेन चर्वति तिलतान्दूलान् पर्वभिर्वादयति वेणुम् । परिषाने आच्छादने भवति कम्बली एवं गोपालः पूरयति हर्षम् । ५ छाया - कृष्णः कम्बलो लघु स्तक्रेण दृतिर्भूता निम्नतम् ! अज्ञावृन्दः पतितः सान्द्रे वृक्षेऽपरः कि स्वर्गस्य रागं ललाटे ? ॥ ६ क ख 'चाटु' । ७ कन्दं पद्यं केवढं ग -प्रतो दृश्यते ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy